Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 8:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 athAkasmAt prabalajhanjbhzagamAd hradE naukAyAM taraggairAcchannAyAM vipat tAn jagrAsa|tasmAd yIzOrantikaM gatvA hE gurO hE gurO prANA nO yAntIti gaditvA taM jAgarayAmbabhUvuH|tadA sa utthAya vAyuM taraggAMzca tarjayAmAsa tasmAdubhau nivRtya sthirau babhUvatuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 अथाकस्मात् प्रबलझञ्भ्शगमाद् ह्रदे नौकायां तरङ्गैराच्छन्नायां विपत् तान् जग्रास।तस्माद् यीशोरन्तिकं गत्वा हे गुरो हे गुरो प्राणा नो यान्तीति गदित्वा तं जागरयाम्बभूवुः।तदा स उत्थाय वायुं तरङ्गांश्च तर्जयामास तस्मादुभौ निवृत्य स्थिरौ बभूवतुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অথাকস্মাৎ প্ৰবলঝঞ্ভ্শগমাদ্ হ্ৰদে নৌকাযাং তৰঙ্গৈৰাচ্ছন্নাযাং ৱিপৎ তান্ জগ্ৰাস| তস্মাদ্ যীশোৰন্তিকং গৎৱা হে গুৰো হে গুৰো প্ৰাণা নো যান্তীতি গদিৎৱা তং জাগৰযাম্বভূৱুঃ| তদা স উত্থায ৱাযুং তৰঙ্গাংশ্চ তৰ্জযামাস তস্মাদুভৌ নিৱৃত্য স্থিৰৌ বভূৱতুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অথাকস্মাৎ প্রবলঝঞ্ভ্শগমাদ্ হ্রদে নৌকাযাং তরঙ্গৈরাচ্ছন্নাযাং ৱিপৎ তান্ জগ্রাস| তস্মাদ্ যীশোরন্তিকং গৎৱা হে গুরো হে গুরো প্রাণা নো যান্তীতি গদিৎৱা তং জাগরযাম্বভূৱুঃ| তদা স উত্থায ৱাযুং তরঙ্গাংশ্চ তর্জযামাস তস্মাদুভৌ নিৱৃত্য স্থিরৌ বভূৱতুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အထာကသ္မာတ် ပြဗလဈဉ္ဘ္ၑဂမာဒ် ဟြဒေ နော်ကာယာံ တရင်္ဂဲရာစ္ဆန္နာယာံ ဝိပတ် တာန် ဇဂြာသ၊ တသ္မာဒ် ယီၑောရန္တိကံ ဂတွာ ဟေ ဂုရော ဟေ ဂုရော ပြာဏာ နော ယာန္တီတိ ဂဒိတွာ တံ ဇာဂရယာမ္ဗဘူဝုး၊ တဒါ သ ဥတ္ထာယ ဝါယုံ တရင်္ဂါံၑ္စ တရ္ဇယာမာသ တသ္မာဒုဘော် နိဝၖတျ သ္ထိရော် ဗဘူဝတုး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 અથાકસ્માત્ પ્રબલઝઞ્ભ્શગમાદ્ હ્રદે નૌકાયાં તરઙ્ગૈરાચ્છન્નાયાં વિપત્ તાન્ જગ્રાસ| તસ્માદ્ યીશોરન્તિકં ગત્વા હે ગુરો હે ગુરો પ્રાણા નો યાન્તીતિ ગદિત્વા તં જાગરયામ્બભૂવુઃ| તદા સ ઉત્થાય વાયું તરઙ્ગાંશ્ચ તર્જયામાસ તસ્માદુભૌ નિવૃત્ય સ્થિરૌ બભૂવતુઃ|

Ver Capítulo Copiar




लूका 8:24
19 Referencias Cruzadas  

kintu pracaNPaM pavanaM vilOkya bhayAt tOyE maMktum ArEbhE, tasmAd uccaiH zabdAyamAnaH kathitavAn, hE prabhO, mAmavatu|


tadA ziSyA Agatya tasya nidrAbhaggaM kRtvA kathayAmAsuH, hE prabhO, vayaM mriyAmahE, bhavAn asmAkaM prANAn rakSatu|


tadA sa utthAya vAyuM tarjitavAn samudranjcOktavAn zAntaH susthirazca bhava; tatO vAyau nivRttE'bdhirnistaraggObhUt|


tadA yIzustaM tarjayitvAvadat maunI bhava itO bahirbhava; tataH sOmEdhyabhUtastaM madhyasthAnE pAtayitvA kinjcidapyahiMsitvA tasmAd bahirgatavAn|


tataH sa tasyAH samIpE sthitvA jvaraM tarjayAmAsa tEnaiva tAM jvarO'tyAkSIt tataH sA tatkSaNam utthAya tAn siSEvE|


tataH zimOna babhASE, hE gurO yadyapi vayaM kRtsnAM yAminIM parizramya matsyaikamapi na prAptAstathApi bhavatO nidEzatO jAlaM kSipAmaH|


sa tAn babhASE yuSmAkaM vizvAsaH ka? tasmAttE bhItA vismitAzca parasparaM jagaduH, ahO kIdRgayaM manujaH pavanaM pAnIyanjcAdizati tadubhayaM tadAdEzaM vahati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos