Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 8:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 atO yUyaM kEna prakArENa zRNutha tatra sAvadhAnA bhavata, yasya samIpE barddhatE tasmai punardAsyatE kintu yasyAzrayE na barddhatE tasya yadyadasti tadapi tasmAt nESyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 अतो यूयं केन प्रकारेण शृणुथ तत्र सावधाना भवत, यस्य समीपे बर्द्धते तस्मै पुनर्दास्यते किन्तु यस्याश्रये न बर्द्धते तस्य यद्यदस्ति तदपि तस्मात् नेष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অতো যূযং কেন প্ৰকাৰেণ শৃণুথ তত্ৰ সাৱধানা ভৱত, যস্য সমীপে বৰ্দ্ধতে তস্মৈ পুনৰ্দাস্যতে কিন্তু যস্যাশ্ৰযে ন বৰ্দ্ধতে তস্য যদ্যদস্তি তদপি তস্মাৎ নেষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অতো যূযং কেন প্রকারেণ শৃণুথ তত্র সাৱধানা ভৱত, যস্য সমীপে বর্দ্ধতে তস্মৈ পুনর্দাস্যতে কিন্তু যস্যাশ্রযে ন বর্দ্ধতে তস্য যদ্যদস্তি তদপি তস্মাৎ নেষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတော ယူယံ ကေန ပြကာရေဏ ၑၖဏုထ တတြ သာဝဓာနာ ဘဝတ, ယသျ သမီပေ ဗရ္ဒ္ဓတေ တသ္မဲ ပုနရ္ဒာသျတေ ကိန္တု ယသျာၑြယေ န ဗရ္ဒ္ဓတေ တသျ ယဒျဒသ္တိ တဒပိ တသ္မာတ် နေၐျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અતો યૂયં કેન પ્રકારેણ શૃણુથ તત્ર સાવધાના ભવત, યસ્ય સમીપે બર્દ્ધતે તસ્મૈ પુનર્દાસ્યતે કિન્તુ યસ્યાશ્રયે ન બર્દ્ધતે તસ્ય યદ્યદસ્તિ તદપિ તસ્માત્ નેષ્યતે|

Ver Capítulo Copiar




लूका 8:18
25 Referencias Cruzadas  

yasmAd yasyAntikE varddhatE, tasmAyEva dAyiSyatE, tasmAt tasya bAhulyaM bhaviSyati, kintu yasyAntikE na varddhatE, tasya yat kinjcanAstE, tadapi tasmAd AdAyiSyatE|


yEna vardvyatE tasminnaivArpiSyatE, tasyaiva ca bAhulyaM bhaviSyati, kintu yEna na vardvyatE, tasyAntikE yat kinjcana tiSThati, tadapi punarnESyatE|


dAniyElbhaviSyadvAdinA prOktaM sarvvanAzi jugupsitanjca vastu yadA tvayOgyasthAnE vidyamAnaM drakSatha (yO janaH paThati sa budhyatAM) tadA yE yihUdIyadEzE tiSThanti tE mahIdhraM prati palAyantAM;


yuSmAnahaM vadAmi yasyAzrayE vaddhatE 'dhikaM tasmai dAyiSyatE, kintu yasyAzrayE na varddhatE tasya yadyadasti tadapi tasmAn nAyiSyatE|


kathEyaM yuSmAkaM karNESu pravizatu, manuSyaputrO manuSyANAM karESu samarpayiSyatE|


mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|


iti kAraNAt tatkSaNAt tava nikaTE lOkAn prESitavAn, tvamAgatavAn iti bhadraM kRtavAn| IzvarO yAnyAkhyAnAni kathayitum Adizat tAni zrOtuM vayaM sarvvE sAmpratam Izvarasya sAkSAd upasthitAH smaH|


tatrasthA lOkAH thiSalanIkIsthalOkEbhyO mahAtmAna Asan yata itthaM bhavati na vEti jnjAtuM dinE dinE dharmmagranthasyAlOcanAM kRtvA svairaM kathAm agRhlan|


kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|


yaH kazcid AtmAnam IzvarIyAdEzavaktAram AtmanAviSTaM vA manyatE sa yuSmAn prati mayA yad yat likhyatE tatprabhunAjnjApitam ItyurarI karOtu|


kOpi svaM na vanjcayatAM| yuSmAkaM kazcana cEdihalOkasya jnjAnEna jnjAnavAnahamiti budhyatE tarhi sa yat jnjAnI bhavEt tadarthaM mUPhO bhavatu|


ataH kazcana yadi manyatE mama jnjAnamAsta iti tarhi tEna yAdRzaM jnjAnaM cESTitavyaM tAdRzaM kimapi jnjAnamadyApi na labdhaM|


kintu zarIrE mama pragalbhatAyAH kAraNaM vidyatE, kazcid yadi zarIrENa pragalbhatAM cikIrSati tarhi tasmAd api mama pragalbhatAyA gurutaraM kAraNaM vidyatE|


atO vayaM yad bhramasrOtasA nApanIyAmahE tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos