Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 7:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tESu tannagarasya dvArasannidhiM prAptESu kiyantO lOkA EkaM mRtamanujaM vahantO nagarasya bahiryAnti, sa tanmAturEkaputrastanmAtA ca vidhavA; tayA sArddhaM tannagarIyA bahavO lOkA Asan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 तेषु तन्नगरस्य द्वारसन्निधिं प्राप्तेषु कियन्तो लोका एकं मृतमनुजं वहन्तो नगरस्य बहिर्यान्ति, स तन्मातुरेकपुत्रस्तन्माता च विधवा; तया सार्द्धं तन्नगरीया बहवो लोका आसन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তেষু তন্নগৰস্য দ্ৱাৰসন্নিধিং প্ৰাপ্তেষু কিযন্তো লোকা একং মৃতমনুজং ৱহন্তো নগৰস্য বহিৰ্যান্তি, স তন্মাতুৰেকপুত্ৰস্তন্মাতা চ ৱিধৱা; তযা সাৰ্দ্ধং তন্নগৰীযা বহৱো লোকা আসন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তেষু তন্নগরস্য দ্ৱারসন্নিধিং প্রাপ্তেষু কিযন্তো লোকা একং মৃতমনুজং ৱহন্তো নগরস্য বহির্যান্তি, স তন্মাতুরেকপুত্রস্তন্মাতা চ ৱিধৱা; তযা সার্দ্ধং তন্নগরীযা বহৱো লোকা আসন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တေၐု တန္နဂရသျ ဒွါရသန္နိဓိံ ပြာပ္တေၐု ကိယန္တော လောကာ ဧကံ မၖတမနုဇံ ဝဟန္တော နဂရသျ ဗဟိရျာန္တိ, သ တန္မာတုရေကပုတြသ္တန္မာတာ စ ဝိဓဝါ; တယာ သာရ္ဒ္ဓံ တန္နဂရီယာ ဗဟဝေါ လောကာ အာသန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તેષુ તન્નગરસ્ય દ્વારસન્નિધિં પ્રાપ્તેષુ કિયન્તો લોકા એકં મૃતમનુજં વહન્તો નગરસ્ય બહિર્યાન્તિ, સ તન્માતુરેકપુત્રસ્તન્માતા ચ વિધવા; તયા સાર્દ્ધં તન્નગરીયા બહવો લોકા આસન્|

Ver Capítulo Copiar




लूका 7:12
20 Referencias Cruzadas  

parE'hani sa nAyInAkhyaM nagaraM jagAma tasyAnEkE ziSyA anyE ca lOkAstEna sArddhaM yayuH|


prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


yatastasya dvAdazavarSavayaskA kanyaikAsIt sA mRtakalpAbhavat| tatastasya gamanakAlE mArgE lOkAnAM mahAn samAgamO babhUva|


aparanjca yE rudanti vilapanti ca tAn sarvvAn janAn uvAca, yUyaM mA rOdiSTa kanyA na mRtA nidrAti|


tasmAd bahavO yihUdIyA marthAM mariyamanjca bhyAtRzOkApannAM sAntvayituM tayOH samIpam Agacchan|


tasmAt pitara utthAya tAbhyAM sArddham Agacchat, tatra tasmin upasthita uparisthaprakOSThaM samAnItE ca vidhavAH svAbhiH saha sthitikAlE darkkayA kRtAni yAnyuttarIyANi paridhEyAni ca tAni sarvvANi taM darzayitvA rudatyazcatasRSu dikSvatiSThan|


tataH pitarastasyAH karau dhRtvA uttOlya pavitralOkAn vidhavAzcAhUya tESAM nikaTE sajIvAM tAM samArpayat|


klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos