Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 dAnAnidatta tasmAd yUyaM dAnAni prApsyatha, varanjca lOkAH parimANapAtraM pradalayya sanjcAlya prOnjcAlya paripUryya yuSmAkaM krOPESu samarpayiSyanti; yUyaM yEna parimANEna parimAtha tEnaiva parimANEna yuSmatkRtE parimAsyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

38 दानानिदत्त तस्माद् यूयं दानानि प्राप्स्यथ, वरञ्च लोकाः परिमाणपात्रं प्रदलय्य सञ्चाल्य प्रोञ्चाल्य परिपूर्य्य युष्माकं क्रोडेषु समर्पयिष्यन्ति; यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मत्कृते परिमास्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 দানানিদত্ত তস্মাদ্ যূযং দানানি প্ৰাপ্স্যথ, ৱৰঞ্চ লোকাঃ পৰিমাণপাত্ৰং প্ৰদলয্য সঞ্চাল্য প্ৰোঞ্চাল্য পৰিপূৰ্য্য যুষ্মাকং ক্ৰোডেষু সমৰ্পযিষ্যন্তি; যূযং যেন পৰিমাণেন পৰিমাথ তেনৈৱ পৰিমাণেন যুষ্মৎকৃতে পৰিমাস্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 দানানিদত্ত তস্মাদ্ যূযং দানানি প্রাপ্স্যথ, ৱরঞ্চ লোকাঃ পরিমাণপাত্রং প্রদলয্য সঞ্চাল্য প্রোঞ্চাল্য পরিপূর্য্য যুষ্মাকং ক্রোডেষু সমর্পযিষ্যন্তি; যূযং যেন পরিমাণেন পরিমাথ তেনৈৱ পরিমাণেন যুষ্মৎকৃতে পরিমাস্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ဒါနာနိဒတ္တ တသ္မာဒ် ယူယံ ဒါနာနိ ပြာပ္သျထ, ဝရဉ္စ လောကား ပရိမာဏပါတြံ ပြဒလယျ သဉ္စာလျ ပြောဉ္စာလျ ပရိပူရျျ ယုၐ္မာကံ ကြောဍေၐု သမရ္ပယိၐျန္တိ; ယူယံ ယေန ပရိမာဏေန ပရိမာထ တေနဲဝ ပရိမာဏေန ယုၐ္မတ္ကၖတေ ပရိမာသျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 દાનાનિદત્ત તસ્માદ્ યૂયં દાનાનિ પ્રાપ્સ્યથ, વરઞ્ચ લોકાઃ પરિમાણપાત્રં પ્રદલય્ય સઞ્ચાલ્ય પ્રોઞ્ચાલ્ય પરિપૂર્ય્ય યુષ્માકં ક્રોડેષુ સમર્પયિષ્યન્તિ; યૂયં યેન પરિમાણેન પરિમાથ તેનૈવ પરિમાણેન યુષ્મત્કૃતે પરિમાસ્યતે|

Ver Capítulo Copiar




लूका 6:38
29 Referencias Cruzadas  

yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaM tathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|


yatO yAdRzEna dOSENa yUyaM parAn dOSiNaH kurutha, tAdRzEna dOSENa yUyamapi dOSIkRtA bhaviSyatha, anyanjca yEna parimANEna yuSmAbhiH parimIyatE, tEnaiva parimANEna yuSmatkRtE parimAyiSyatE|


aparamapi kathitavAn yUyaM yad yad vAkyaM zRNutha tatra sAvadhAnA bhavata, yatO yUyaM yEna parimANEna parimAtha tEnaiva parimANEna yuSmadarthamapi parimAsyatE; zrOtArO yUyaM yuSmabhyamadhikaM dAsyatE|


yastvAM yAcatE tasmai dEhi, yazca tava sampattiM harati taM mA yAcasva|


yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos