Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 atO yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRtE yuSmAkaM mahAphalaM bhaviSyati, yUyanjca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yatO yuSmAkaM pitA kRtaghnAnAM durvTattAnAnjca hitamAcarati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

35 अतो यूयं रिपुष्वपि प्रीयध्वं, परहितं कुरुत च; पुनः प्राप्त्याशां त्यक्त्वा ऋणमर्पयत, तथा कृते युष्माकं महाफलं भविष्यति, यूयञ्च सर्व्वप्रधानस्य सन्ताना इति ख्यातिं प्राप्स्यथ, यतो युष्माकं पिता कृतघ्नानां दुर्व्टत्तानाञ्च हितमाचरति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অতো যূযং ৰিপুষ্ৱপি প্ৰীযধ্ৱং, পৰহিতং কুৰুত চ; পুনঃ প্ৰাপ্ত্যাশাং ত্যক্ত্ৱা ঋণমৰ্পযত, তথা কৃতে যুষ্মাকং মহাফলং ভৱিষ্যতি, যূযঞ্চ সৰ্ৱ্ৱপ্ৰধানস্য সন্তানা ইতি খ্যাতিং প্ৰাপ্স্যথ, যতো যুষ্মাকং পিতা কৃতঘ্নানাং দুৰ্ৱ্টত্তানাঞ্চ হিতমাচৰতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অতো যূযং রিপুষ্ৱপি প্রীযধ্ৱং, পরহিতং কুরুত চ; পুনঃ প্রাপ্ত্যাশাং ত্যক্ত্ৱা ঋণমর্পযত, তথা কৃতে যুষ্মাকং মহাফলং ভৱিষ্যতি, যূযঞ্চ সর্ৱ্ৱপ্রধানস্য সন্তানা ইতি খ্যাতিং প্রাপ্স্যথ, যতো যুষ্মাকং পিতা কৃতঘ্নানাং দুর্ৱ্টত্তানাঞ্চ হিতমাচরতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အတော ယူယံ ရိပုၐွပိ ပြီယဓွံ, ပရဟိတံ ကုရုတ စ; ပုနး ပြာပ္တျာၑာံ တျက္တွာ ၒဏမရ္ပယတ, တထာ ကၖတေ ယုၐ္မာကံ မဟာဖလံ ဘဝိၐျတိ, ယူယဉ္စ သရွွပြဓာနသျ သန္တာနာ ဣတိ ချာတိံ ပြာပ္သျထ, ယတော ယုၐ္မာကံ ပိတာ ကၖတဃ္နာနာံ ဒုရွ္ဋတ္တာနာဉ္စ ဟိတမာစရတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 અતો યૂયં રિપુષ્વપિ પ્રીયધ્વં, પરહિતં કુરુત ચ; પુનઃ પ્રાપ્ત્યાશાં ત્યક્ત્વા ઋણમર્પયત, તથા કૃતે યુષ્માકં મહાફલં ભવિષ્યતિ, યૂયઞ્ચ સર્વ્વપ્રધાનસ્ય સન્તાના ઇતિ ખ્યાતિં પ્રાપ્સ્યથ, યતો યુષ્માકં પિતા કૃતઘ્નાનાં દુર્વ્ટત્તાનાઞ્ચ હિતમાચરતિ|

Ver Capítulo Copiar




लूका 6:35
21 Referencias Cruzadas  

mElayitArO mAnavA dhanyAH, yasmAt ta Izcarasya santAnatvEna vikhyAsyanti|


hE sarvvOparisthEzvaraputra yIzO bhavatA saha mE kaH sambandhaH? ahaM tvAmIzvarENa zApayE mAM mA yAtaya|


sa mahAn bhaviSyati tathA sarvvEbhyaH zrESThasya putra iti khyAsyati; aparaM prabhuH paramEzvarastasya piturdAyUdaH siMhAsanaM tasmai dAsyati;


ata Eva sa yathA dayAlu ryUyamapi tAdRzA dayAlavO bhavata|


tEnaiva yadi parasparaM prIyadhvE tarhi lakSaNEnAnEna yUyaM mama ziSyA iti sarvvE jnjAtuM zakSyanti|


yadi yUyaM pracUraphalavantO bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyatE tathA yUyaM mama ziSyA iti parikSAyiSyadhvE|


tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|


yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|


yatastAtkAlikA lOkA AtmaprEmiNO 'rthaprEmiNa AtmazlAghinO 'bhimAninO nindakAH pitrOranAjnjAgrAhiNaH kRtaghnA apavitrAH


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos