Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, hE daridrA yUyaM dhanyA yata IzvarIyE rAjyE vO'dhikArOsti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 पश्चात् स शिष्यान् प्रति दृष्टिं कुत्वा जगाद, हे दरिद्रा यूयं धन्या यत ईश्वरीये राज्ये वोऽधिकारोस्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পশ্চাৎ স শিষ্যান্ প্ৰতি দৃষ্টিং কুৎৱা জগাদ, হে দৰিদ্ৰা যূযং ধন্যা যত ঈশ্ৱৰীযে ৰাজ্যে ৱোঽধিকাৰোস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পশ্চাৎ স শিষ্যান্ প্রতি দৃষ্টিং কুৎৱা জগাদ, হে দরিদ্রা যূযং ধন্যা যত ঈশ্ৱরীযে রাজ্যে ৱোঽধিকারোস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပၑ္စာတ် သ ၑိၐျာန် ပြတိ ဒၖၐ္ဋိံ ကုတွာ ဇဂါဒ, ဟေ ဒရိဒြာ ယူယံ ဓနျာ ယတ ဤၑွရီယေ ရာဇျေ ဝေါ'ဓိကာရောသ္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 પશ્ચાત્ સ શિષ્યાન્ પ્રતિ દૃષ્ટિં કુત્વા જગાદ, હે દરિદ્રા યૂયં ધન્યા યત ઈશ્વરીયે રાજ્યે વોઽધિકારોસ્તિ|

Ver Capítulo Copiar




लूका 6:20
35 Referencias Cruzadas  

EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|


tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


anantaraM sa jananivahaM nirIkSya bhUdharOpari vrajitvA samupavivEza|


hE kSudramESavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|


tadA ibrAhImaM ishAkaM yAkUbanjca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rOdanaM dantairdantagharSaNanjca kariSyatha|


anantaraM tAM kathAM nizamya bhOjanOpaviSTaH kazcit kathayAmAsa, yO jana Izvarasya rAjyE bhOktuM lapsyatE saEva dhanyaH|


tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|


AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH|


vastutO bahuklEzaparIkSAsamayE tESAM mahAnandO'tIvadInatA ca vadAnyatAyAH pracuraphalam aphalayatAM|


yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|


yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEna ca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata|


taccEzvarasya nyAyavicArasya pramANaM bhavati yatO yUyaM yasya kRtE duHkhaM sahadhvaM tasyEzvarIyarAjyasya yOgyA bhavatha|


yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


tava kriyAH klEzO dainyanjca mama gOcarAH kintu tvaM dhanavAnasi yE ca yihUdIyA na santaH zayatAnasya samAjAH santi tathApi svAn yihUdIyAn vadanti tESAM nindAmapyahaM jAnAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos