Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tasmAt tE pracaNPakOpAnvitA yIzuM kiM kariSyantIti parasparaM pramantritAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 तस्मात् ते प्रचण्डकोपान्विता यीशुं किं करिष्यन्तीति परस्परं प्रमन्त्रिताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তস্মাৎ তে প্ৰচণ্ডকোপান্ৱিতা যীশুং কিং কৰিষ্যন্তীতি পৰস্পৰং প্ৰমন্ত্ৰিতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তস্মাৎ তে প্রচণ্ডকোপান্ৱিতা যীশুং কিং করিষ্যন্তীতি পরস্পরং প্রমন্ত্রিতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တသ္မာတ် တေ ပြစဏ္ဍကောပါနွိတာ ယီၑုံ ကိံ ကရိၐျန္တီတိ ပရသ္ပရံ ပြမန္တြိတား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તસ્માત્ તે પ્રચણ્ડકોપાન્વિતા યીશું કિં કરિષ્યન્તીતિ પરસ્પરં પ્રમન્ત્રિતાઃ|

Ver Capítulo Copiar




लूका 6:11
16 Referencias Cruzadas  

tEna tE parasparaM vivicya kathayitumArEbhirE, vayaM pUpAnAnEtuM vismRtavanta EtatkAraNAd iti kathayati|


tadAnIM prAdhanayAjakAH phirUzinazca tasyEmAM dRSTAntakathAM zrutvA sO'smAnuddizya kathitavAn, iti vijnjAya taM dharttuM cESTitavantaH;


imAM kathAM zrutvA bhajanagEhasthitA lOkAH sakrOdham utthAya


pazcAt caturdikSu sarvvAn vilOkya taM mAnavaM babhASE, nijakaraM prasAraya; tatastEna tathA kRta itarakaravat tasya hastaH svasthObhavat|


tataH paraM sa parvvatamAruhyEzvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|


tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvA vyAharan vayaM kiM kurmmaH? ESa mAnavO bahUnyAzcaryyakarmmANi karOti|


tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata|


vAraM vAraM bhajanabhavanESu tEbhyO daNPaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrOdhAd unmattaH san vidEzIyanagarANi yAvat tAn tAPitavAn|


tadA tE sabhAtaH sthAnAntaraM gantuM tAn AjnjApya svayaM parasparam iti mantraNAmakurvvan


tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|


EtadvAkyE zrutE tESAM hRdayAni viddhAnyabhavan tatastE tAn hantuM mantritavantaH|


imAM kathAM zrutvA tE manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|


kintu tE bahudUram agrasarA na bhaviSyanti yatastayO rmUPhatA yadvat tadvad EtESAmapi mUPhatA sarvvadRzyA bhaviSyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos