Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 5:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 anantaraM sarvvAsu nausu tIram AnItAsu tE sarvvAn parityajya tasya pazcAdgAminO babhUvuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 अनन्तरं सर्व्वासु नौसु तीरम् आनीतासु ते सर्व्वान् परित्यज्य तस्य पश्चाद्गामिनो बभूवुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অনন্তৰং সৰ্ৱ্ৱাসু নৌসু তীৰম্ আনীতাসু তে সৰ্ৱ্ৱান্ পৰিত্যজ্য তস্য পশ্চাদ্গামিনো বভূৱুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অনন্তরং সর্ৱ্ৱাসু নৌসু তীরম্ আনীতাসু তে সর্ৱ্ৱান্ পরিত্যজ্য তস্য পশ্চাদ্গামিনো বভূৱুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အနန္တရံ သရွွာသု နော်သု တီရမ် အာနီတာသု တေ သရွွာန် ပရိတျဇျ တသျ ပၑ္စာဒ္ဂါမိနော ဗဘူဝုး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અનન્તરં સર્વ્વાસુ નૌસુ તીરમ્ આનીતાસુ તે સર્વ્વાન્ પરિત્યજ્ય તસ્ય પશ્ચાદ્ગામિનો બભૂવુઃ|

Ver Capítulo Copiar




लूका 5:11
11 Referencias Cruzadas  

yazca sutE sutAyAM vA mattOdhikaM prIyatE, sEाpi na madarhaH|


tadA pitarastaM gaditavAn, pazya, vayaM sarvvaM parityajya bhavataH pazcAdvarttinO 'bhavAma; vayaM kiM prApsyAmaH?


anyacca yaH kazcit mama nAmakAraNAt gRhaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa tESAM zataguNaM lapsyatE, anantAyumO'dhikAritvanjca prApsyati|


tEnaiva tau jAlaM vihAya tasya pazcAt AgacchatAm|


tatkSaNAt tau nAvaM svatAtanjca vihAya tasya pazcAdgAminau babhUvatuH|


tadA yIzustaM vilOkya snEhEna babhASE, tavaikasyAbhAva AstE; tvaM gatvA sarvvasvaM vikrIya daridrEbhyO vizrANaya, tataH svargE dhanaM prApsyasi; tataH param Etya kruzaM vahan madanuvarttI bhava|


tasmAt sa tatkSaNAt sarvvaM parityajya tasya pazcAdiyAya|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos