Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 4:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 atha sUryyAstakAlE svESAM yE yE janA nAnArOgaiH pIPitA Asan lOkAstAn yIzOH samIpam AninyuH, tadA sa Ekaikasya gAtrE karamarpayitvA tAnarOgAn cakAra|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

40 अथ सूर्य्यास्तकाले स्वेषां ये ये जना नानारोगैः पीडिता आसन् लोकास्तान् यीशोः समीपम् आनिन्युः, तदा स एकैकस्य गात्रे करमर्पयित्वा तानरोगान् चकार।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 অথ সূৰ্য্যাস্তকালে স্ৱেষাং যে যে জনা নানাৰোগৈঃ পীডিতা আসন্ লোকাস্তান্ যীশোঃ সমীপম্ আনিন্যুঃ, তদা স একৈকস্য গাত্ৰে কৰমৰ্পযিৎৱা তানৰোগান্ চকাৰ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 অথ সূর্য্যাস্তকালে স্ৱেষাং যে যে জনা নানারোগৈঃ পীডিতা আসন্ লোকাস্তান্ যীশোঃ সমীপম্ আনিন্যুঃ, তদা স একৈকস্য গাত্রে করমর্পযিৎৱা তানরোগান্ চকার|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 အထ သူရျျာသ္တကာလေ သွေၐာံ ယေ ယေ ဇနာ နာနာရောဂဲး ပီဍိတာ အာသန် လောကာသ္တာန် ယီၑေား သမီပမ် အာနိနျုး, တဒါ သ ဧကဲကသျ ဂါတြေ ကရမရ္ပယိတွာ တာနရောဂါန် စကာရ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 અથ સૂર્ય્યાસ્તકાલે સ્વેષાં યે યે જના નાનારોગૈઃ પીડિતા આસન્ લોકાસ્તાન્ યીશોઃ સમીપમ્ આનિન્યુઃ, તદા સ એકૈકસ્ય ગાત્રે કરમર્પયિત્વા તાનરોગાન્ ચકાર|

Ver Capítulo Copiar




लूका 4:40
12 Referencias Cruzadas  

EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|


anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH|


yatO'nEkamanuSyANAmArOgyakaraNAd vyAdhigrastAH sarvvE taM spraSTuM parasparaM balEna yatnavantaH|


mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|


aparanjca tESAmapratyayAt sa vismitaH kiyatAM rOgiNAM vapuHSu hastam arpayitvA kEvalaM tESAmArOgyakaraNAd anyat kimapi citrakAryyaM karttAM na zaktaH|


yat paridhEyE gAtramArjanavastrE vA tasya dEhAt pIPitalOkAnAm samIpam AnItE tE nirAmayA jAtA apavitrA bhUtAzca tEbhyO bahirgatavantaH|


pitarasya gamanAgamanAbhyAM kEnApi prakArENa tasya chAyA kasmiMzcijjanE lagiSyatItyAzayA lOkA rOgiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos