Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 3:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 anantaraM sEnAgaNa Etya papraccha kimasmAbhi rvA karttavyam? tataH sObhidadhE kasya kAmapi hAniM mA kArSTa tathA mRSApavAdaM mA kuruta nijavEtanEna ca santuSya tiSThata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অনন্তৰং সেনাগণ এত্য পপ্ৰচ্ছ কিমস্মাভি ৰ্ৱা কৰ্ত্তৱ্যম্? ততঃ সোভিদধে কস্য কামপি হানিং মা কাৰ্ষ্ট তথা মৃষাপৱাদং মা কুৰুত নিজৱেতনেন চ সন্তুষ্য তিষ্ঠত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অনন্তরং সেনাগণ এত্য পপ্রচ্ছ কিমস্মাভি র্ৱা কর্ত্তৱ্যম্? ততঃ সোভিদধে কস্য কামপি হানিং মা কার্ষ্ট তথা মৃষাপৱাদং মা কুরুত নিজৱেতনেন চ সন্তুষ্য তিষ্ঠত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အနန္တရံ သေနာဂဏ ဧတျ ပပြစ္ဆ ကိမသ္မာဘိ ရွာ ကရ္တ္တဝျမ်? တတး သောဘိဒဓေ ကသျ ကာမပိ ဟာနိံ မာ ကာရ္ၐ္ဋ တထာ မၖၐာပဝါဒံ မာ ကုရုတ နိဇဝေတနေန စ သန္တုၐျ တိၐ္ဌတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અનન્તરં સેનાગણ એત્ય પપ્રચ્છ કિમસ્માભિ ર્વા કર્ત્તવ્યમ્? તતઃ સોભિદધે કસ્ય કામપિ હાનિં મા કાર્ષ્ટ તથા મૃષાપવાદં મા કુરુત નિજવેતનેન ચ સન્તુષ્ય તિષ્ઠત|

Ver Capítulo Copiar




लूका 3:14
15 Referencias Cruzadas  

tadanantaraM yIzunA kapharnAhUmnAmani nagarE praviSTE kazcit zatasEnApatistatsamIpam Agatya vinIya babhASE,


kintu sakkEyO daNPAyamAnO vaktumArEbhE, hE prabhO pazya mama yA sampattirasti tadarddhaM daridrEbhyO dadE, aparam anyAyaM kRtvA kasmAdapi yadi kadApi kinjcit mayA gRhItaM tarhi taccaturguNaM dadAmi|


tadAnIM lOkAstaM papracchustarhi kiM karttavyamasmAbhiH?


tataH sOkathayat nirUpitAdadhikaM na gRhlita|


ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAM bhaktasEnAnjcAhUya


Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAnjca lOkAnAM madhyE tiSThata,


ahaM yad dainyakAraNAd idaM vadAmi tannahi yatO mama yA kAcid avasthA bhavEt tasyAM santOSTum azikSayaM|


prAcInayOSitO'pi yathA dharmmayOgyam AcAraM kuryyuH paranindakA bahumadyapAnasya nighnAzca na bhavEyuH


tataH paraM svargE uccai rbhASamANO ravO 'yaM mayAzrAvi, trANaM zaktizca rAjatvamadhunaivEzvarasya naH| tathA tEnAbhiSiktasya trAtuH parAkramO 'bhavatM|| yatO nipAtitO 'smAkaM bhrAtRNAM sO 'bhiyOjakaH| yEnEzvarasya naH sAkSAt tE 'dUSyanta divAnizaM||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos