Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 21:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgati rbhaviSyati, yata EtAllOkAn prati kOpO dEzE ca viSamadurgati rghaTiSyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু যা যাস্তদা গৰ্ভৱত্যঃ স্তন্যদাৱ্যশ্চ তামাং দুৰ্গতি ৰ্ভৱিষ্যতি, যত এতাল্লোকান্ প্ৰতি কোপো দেশে চ ৱিষমদুৰ্গতি ৰ্ঘটিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু যা যাস্তদা গর্ভৱত্যঃ স্তন্যদাৱ্যশ্চ তামাং দুর্গতি র্ভৱিষ্যতি, যত এতাল্লোকান্ প্রতি কোপো দেশে চ ৱিষমদুর্গতি র্ঘটিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု ယာ ယာသ္တဒါ ဂရ္ဘဝတျး သ္တနျဒါဝျၑ္စ တာမာံ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ, ယတ ဧတာလ္လောကာန် ပြတိ ကောပေါ ဒေၑေ စ ဝိၐမဒုရ္ဂတိ ရ္ဃဋိၐျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 કિન્તુ યા યાસ્તદા ગર્ભવત્યઃ સ્તન્યદાવ્યશ્ચ તામાં દુર્ગતિ ર્ભવિષ્યતિ, યત એતાલ્લોકાન્ પ્રતિ કોપો દેશે ચ વિષમદુર્ગતિ ર્ઘટિષ્યતે|

Ver Capítulo Copiar




लूका 21:23
18 Referencias Cruzadas  

taM papracchuzca, imE yad vadanti, tat kiM tvaM zRNOSi? tatO yIzustAn avOcat, satyam; stanyapAyizizUnAnjca bAlakAnAnjca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| EtadvAkyaM yUyaM kiM nApaThata?


tatastE pratyavadan, tAn kaluSiNO dAruNayAtanAbhirAhaniSyati, yE ca samayAnukramAt phalAni dAsyanti, tAdRzESu kRSIvalESu kSEtraM samarpayiSyati|


yO jana EtatpASANOpari patiSyati, taM sa bhaMkSyatE, kintvayaM pASANO yasyOpari patiSyati, taM sa dhUlivat cUrNIkariSyati|


tadAnIM garbhiNIstanyapAyayitrINAM durgati rbhaviSyati|


tadAnIM garbbhavatInAM stanyadAtrINAnjca yOSitAM durgati rbhaviSyati|


kintu mamAdhipatitvasya vazatvE sthAtum asammanyamAnA yE mama ripavastAnAnIya mama samakSaM saMharata|


tvaM svatrANakAlE na manO nyadhatthA iti hEtO ryatkAlE tava ripavastvAM caturdikSu prAcIrENa vESTayitvA rOtsyanti


pazyata yaH kadApi garbhavatyO nAbhavan stanyanjca nApAyayan tAdRzI rvandhyA yadA dhanyA vakSyanti sa kAla AyAti|


varttamAnAt klEzasamayAt manuSyasyAnUPhatvaM bhadramiti mayA budhyatE|


aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyE susaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaM svIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAm antakArI krOdhastAn upakramatE|


aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|


hE dhanavantaH, yUyam idAnIM zRNuta yuSmAbhirAgamiSyatklEzahEtOH krandyatAM vilapyatAnjca|


yatO vicArasyArambhasamayE Izvarasya mandirE yujyatE yadi cAsmatsvArabhatE tarhIzvarIyasusaMvAdAgrAhiNAM zESadazA kA bhaviSyati?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos