Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 20:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tE puna rna mriyantE kintu zmazAnAdutthApitAH santa Izvarasya santAnAH svargIyadUtAnAM sadRzAzca bhavanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

36 ते पुन र्न म्रियन्ते किन्तु श्मशानादुत्थापिताः सन्त ईश्वरस्य सन्तानाः स्वर्गीयदूतानां सदृशाश्च भवन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 তে পুন ৰ্ন ম্ৰিযন্তে কিন্তু শ্মশানাদুত্থাপিতাঃ সন্ত ঈশ্ৱৰস্য সন্তানাঃ স্ৱৰ্গীযদূতানাং সদৃশাশ্চ ভৱন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 তে পুন র্ন ম্রিযন্তে কিন্তু শ্মশানাদুত্থাপিতাঃ সন্ত ঈশ্ৱরস্য সন্তানাঃ স্ৱর্গীযদূতানাং সদৃশাশ্চ ভৱন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တေ ပုန ရ္န မြိယန္တေ ကိန္တု ၑ္မၑာနာဒုတ္ထာပိတား သန္တ ဤၑွရသျ သန္တာနား သွရ္ဂီယဒူတာနာံ သဒၖၑာၑ္စ ဘဝန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 તે પુન ર્ન મ્રિયન્તે કિન્તુ શ્મશાનાદુત્થાપિતાઃ સન્ત ઈશ્વરસ્ય સન્તાનાઃ સ્વર્ગીયદૂતાનાં સદૃશાશ્ચ ભવન્તિ|

Ver Capítulo Copiar




लूका 20:36
20 Referencias Cruzadas  

utthAnaprAptA lOkA na vivahanti, na ca vAcA dIyantE, kintvIzvarasya svargasthadUtAnAM sadRzA bhavanti|


mRtalOkAnAmutthAnaM sati tE na vivahanti vAgdattA api na bhavanti, kintu svargIyadUtAnAM sadRzA bhavanti|


aparanjca vayam Izvarasya santAnA Etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|


tEna vijEtavyO yaH zESaripuH sa mRtyurEva|


tatra likhitamAstE yathA, ‘AdipuruSa Adam jIvatprANI babhUva,` kintvantima Adam (khrISTO) jIvanadAyaka AtmA babhUva|


mRNmayasya rUpaM yadvad asmAbhi rdhAritaM tadvat svargIyasya rUpamapi dhArayiSyatE|


sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatEjOmayazarIrasya samAkAraM kariSyati|


ESA prathamOtthitiH| yaH kazcit prathamAyA utthitEraMzI sa dhanyaH pavitrazca| tESu dvitIyamRtyOH kO 'pyadhikArO nAsti ta Izvarasya khrISTasya ca yAjakA bhaviSyanti varSasahasraM yAvat tEna saha rAjatvaM kariSyanti ca|


tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|


tataH sa mAm avadat sAvadhAnO bhava maivaM kRru, tvayA tava bhrAtRbhi rbhaviSyadvAdibhirEtadgranthasthavAkyapAlanakAribhizca sahadAsO 'haM| tvam IzvaraM praNama|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos