Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 20:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 iha likhitA mUrtiriyaM nAma ca kasya? tE'vadan kaisarasya|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 इह लिखिता मूर्तिरियं नाम च कस्य? तेऽवदन् कैसरस्य।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ইহ লিখিতা মূৰ্তিৰিযং নাম চ কস্য? তেঽৱদন্ কৈসৰস্য|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ইহ লিখিতা মূর্তিরিযং নাম চ কস্য? তেঽৱদন্ কৈসরস্য|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဣဟ လိခိတာ မူရ္တိရိယံ နာမ စ ကသျ? တေ'ဝဒန် ကဲသရသျ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 ઇહ લિખિતા મૂર્તિરિયં નામ ચ કસ્ય? તેઽવદન્ કૈસરસ્ય|

Ver Capítulo Copiar




लूका 20:24
14 Referencias Cruzadas  

kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|


pazcAt taiH sAkaM dinaikabhRtiM mudrAcaturthAMzaM nirUpya tAn drAkSAkSEtraM prErayAmAsa|


sa tAn papraccha, atra kasyEyaM mUrtti rnAma cAstE? tE jagaduH, kaisarabhUpasya|


tadA tairEkasmin mudrApAdE samAnItE sa tAn papraccha, atra likhitaM nAma mUrtti rvA kasya? tE pratyUcuH, kaisarasya|


aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAni lEkhayitum agastakaisara AjnjApayAmAsa|


kaisararAjAya karOsmAbhi rdEyO na vA?


sa tESAM vanjcanaM jnjAtvAvadat kutO mAM parIkSadhvE? mAM mudrAmEkaM darzayata|


tadA sa uvAca, tarhi kaisarasya dravyaM kaisarAya datta; Izvarasya tu dravyamIzvarAya datta|


svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|


anantaraM tibiriyakaisarasya rAjatvasya panjcadazE vatsarE sati yadA pantIyapIlAtO yihUdAdEzAdhipati rhErOd tu gAlIlpradEzasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhOnItiyApradEzasya ca rAjAsIt luSAnIyanAmA avilInIdEzasya rAjAsIt


AgAbanAmA tESAmEka utthAya AtmanaH zikSayA sarvvadEzE durbhikSaM bhaviSyatIti jnjApitavAn; tataH klaudiyakaisarasyAdhikArE sati tat pratyakSam abhavat|


tata AgrippaH phISTam avadat, yadyESa mAnuSaH kaisarasya nikaTE vicAritO bhavituM na prArthayiSyat tarhi muktO bhavitum azakSyat|


sarvvE pavitralOkA vizESataH kaisarasya parijanA yuSmAn namaskurvvatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos