Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 20:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA tE taM papracchuH, hE upadEzaka bhavAn yathArthaM kathayan upadizati, kamapyanapEkSya satyatvEnaizvaraM mArgamupadizati, vayamEtajjAnImaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 तदा ते तं पप्रच्छुः, हे उपदेशक भवान् यथार्थं कथयन् उपदिशति, कमप्यनपेक्ष्य सत्यत्वेनैश्वरं मार्गमुपदिशति, वयमेतज्जानीमः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা তে তং পপ্ৰচ্ছুঃ, হে উপদেশক ভৱান্ যথাৰ্থং কথযন্ উপদিশতি, কমপ্যনপেক্ষ্য সত্যৎৱেনৈশ্ৱৰং মাৰ্গমুপদিশতি, ৱযমেতজ্জানীমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা তে তং পপ্রচ্ছুঃ, হে উপদেশক ভৱান্ যথার্থং কথযন্ উপদিশতি, কমপ্যনপেক্ষ্য সত্যৎৱেনৈশ্ৱরং মার্গমুপদিশতি, ৱযমেতজ্জানীমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ တေ တံ ပပြစ္ဆုး, ဟေ ဥပဒေၑက ဘဝါန် ယထာရ္ထံ ကထယန် ဥပဒိၑတိ, ကမပျနပေက္ၐျ သတျတွေနဲၑွရံ မာရ္ဂမုပဒိၑတိ, ဝယမေတဇ္ဇာနီမး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તદા તે તં પપ્રચ્છુઃ, હે ઉપદેશક ભવાન્ યથાર્થં કથયન્ ઉપદિશતિ, કમપ્યનપેક્ષ્ય સત્યત્વેનૈશ્વરં માર્ગમુપદિશતિ, વયમેતજ્જાનીમઃ|

Ver Capítulo Copiar




लूका 20:21
16 Referencias Cruzadas  

hErOdIyamanujaiH sAkaM nijaziSyagaNEna taM prati kathayAmAsuH, hE gurO, bhavAn satyaH satyamIzvarIyamArgamupadizati, kamapi mAnuSaM nAnurudhyatE, kamapi nApEkSatE ca, tad vayaM jAnImaH|


ta Agatya tamavadan, hE gurO bhavAn tathyabhASI kasyApyanurOdhaM na manyatE, pakSapAtanjca na karOti, yathArthata IzvarIyaM mArgaM darzayati vayamEtat prajAnImaH, kaisarAya karO dEyO na vAM? vayaM dAsyAmO na vA?


ataEva taM prati satarkAH santaH kathaM tadvAkyadOSaM dhRtvA taM dEzAdhipasya sAdhuvEzadhAriNazcarAn tasya samIpE prESayAmAsuH|


kaisararAjAya karOsmAbhi rdEyO na vA?


yIzaurabhyarNam Avrajya vyAhArSIt, hE gurO bhavAn IzvarAd Agat Eka upadESTA, Etad asmAbhirjnjAyatE; yatO bhavatA yAnyAzcaryyakarmmANi kriyantE paramEzvarasya sAhAyyaM vinA kEnApi tattatkarmmANi karttuM na zakyantE|


anyE bahavO lOkA yadvad Izvarasya vAkyaM mRSAzikSayA mizrayanti vayaM tadvat tanna mizrayantaH saralabhAvEnEzvarasya sAkSAd IzvarasyAdEzAt khrISTEna kathAM bhASAmahE|


sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|


parantu yE lOkA mAnyAstE yE kEcid bhavEyustAnahaM na gaNayAmi yata IzvaraH kasyApi mAnavasya pakSapAtaM na karOti, yE ca mAnyAstE mAM kimapi navInaM nAjnjApayan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos