Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 2:47 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 tadA tasya buddhyA pratyuttaraizca sarvvE zrOtArO vismayamApadyantE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

47 तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 তদা তস্য বুদ্ধ্যা প্ৰত্যুত্তৰৈশ্চ সৰ্ৱ্ৱে শ্ৰোতাৰো ৱিস্মযমাপদ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 তদা তস্য বুদ্ধ্যা প্রত্যুত্তরৈশ্চ সর্ৱ্ৱে শ্রোতারো ৱিস্মযমাপদ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 တဒါ တသျ ဗုဒ္ဓျာ ပြတျုတ္တရဲၑ္စ သရွွေ ၑြောတာရော ဝိသ္မယမာပဒျန္တေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

47 તદા તસ્ય બુદ્ધ્યા પ્રત્યુત્તરૈશ્ચ સર્વ્વે શ્રોતારો વિસ્મયમાપદ્યન્તે|

Ver Capítulo Copiar




लूका 2:47
13 Referencias Cruzadas  

tE vismayaM gatvA kathitavanta EtasyaitAdRzaM jnjAnam AzcaryyaM karmma ca kasmAd ajAyata?


iti zrutvA sarvvE lOkAstasyOpadEzAd vismayaM gatAH|


yIzunaitESu vAkyESu samApitESu mAnavAstadIyOpadEzam AzcaryyaM mEnirE|


tasyOpadEzAllOkA AzcaryyaM mEnirE yataH sOdhyApakAiva nOpadizan prabhAvavAniva prOpadidEza|


imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOेpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|


atha vizrAmavArE sati sa bhajanagRhE upadESTumArabdhavAn tatO'nEkE lOkAstatkathAM zrutvA vismitya jagaduH, asya manujasya IdRzI AzcaryyakriyA kasmAj jAtA? tathA svakarAbhyAm itthamadbhutaM karmma karttAुm Etasmai kathaM jnjAnaM dattam?


tatO yE lOkA mESarakSakANAM vadanEbhyastAM vArttAM zuzruvustE mahAzcaryyaM mEnirE|


atha dinatrayAt paraM paNPitAnAM madhyE tESAM kathAH zRNvan tattvaM pRcchaMzca mandirE samupaviSTaH sa tAbhyAM dRSTaH|


tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?


tadupadEzAt sarvvE camaccakru ryatastasya kathA gurutarA Asan|


tatO yihUdIyA lOkA AzcaryyaM jnjAtvAkathayan ESA mAnuSO nAdhItyA katham EtAdRzO vidvAnabhUt?


tadA padAtayaH pratyavadan sa mAnava iva kOpi kadApi nOpAdizat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos