Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 18:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 iti kathAM zrutvA yIzustamavadat, tathApi tavaikaM karmma nyUnamAstE, nijaM sarvvasvaM vikrIya daridrEbhyO vitara, tasmAt svargE dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ইতি কথাং শ্ৰুৎৱা যীশুস্তমৱদৎ, তথাপি তৱৈকং কৰ্ম্ম ন্যূনমাস্তে, নিজং সৰ্ৱ্ৱস্ৱং ৱিক্ৰীয দৰিদ্ৰেভ্যো ৱিতৰ, তস্মাৎ স্ৱৰ্গে ধনং প্ৰাপ্স্যসি; তত আগত্য মমানুগামী ভৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ইতি কথাং শ্রুৎৱা যীশুস্তমৱদৎ, তথাপি তৱৈকং কর্ম্ম ন্যূনমাস্তে, নিজং সর্ৱ্ৱস্ৱং ৱিক্রীয দরিদ্রেভ্যো ৱিতর, তস্মাৎ স্ৱর্গে ধনং প্রাপ্স্যসি; তত আগত্য মমানুগামী ভৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဣတိ ကထာံ ၑြုတွာ ယီၑုသ္တမဝဒတ်, တထာပိ တဝဲကံ ကရ္မ္မ နျူနမာသ္တေ, နိဇံ သရွွသွံ ဝိကြီယ ဒရိဒြေဘျော ဝိတရ, တသ္မာတ် သွရ္ဂေ ဓနံ ပြာပ္သျသိ; တတ အာဂတျ မမာနုဂါမီ ဘဝ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 ઇતિ કથાં શ્રુત્વા યીશુસ્તમવદત્, તથાપિ તવૈકં કર્મ્મ ન્યૂનમાસ્તે, નિજં સર્વ્વસ્વં વિક્રીય દરિદ્રેભ્યો વિતર, તસ્માત્ સ્વર્ગે ધનં પ્રાપ્સ્યસિ; તત આગત્ય મમાનુગામી ભવ|

Ver Capítulo Copiar




लूका 18:22
16 Referencias Cruzadas  

tatO yIzuravadat, yadi siddhO bhavituM vAnjchasi, tarhi gatvA nijasarvvasvaM vikrIya daridrEbhyO vitara, tataH svargE vittaM lapsyasE; Agaccha, matpazcAdvarttI ca bhava|


kintu prayOjanIyam EkamAtram AstE| aparanjca yamuttamaM bhAgaM kOpi harttuM na zaknOti saEva mariyamA vRtaH|


ataEva yuSmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM caurA nAgacchanti, kITAzca na kSAyayanti tAdRzE svargE nijArtham ajarE sampuTakE 'kSayaM dhanaM sanjcinuta ca;


atO vadAmi yUyamapyayathArthEna dhanEna mitrANi labhadhvaM tatO yuSmAsu padabhraSTESvapi tAni cirakAlam AzrayaM dAsyanti|


tadA sa uvAca, bAlyakAlAt sarvvA EtA AcarAmi|


kintvEtAM kathAM zrutvA sOdhipatiH zuzOca, yatastasya bahudhanamAsIt|


aparaM sa sarvvAnuvAca, kazcid yadi mama pazcAd gantuM vAnjchati tarhi sa svaM dAmyatu, dinE dinE kruzaM gRhItvA ca mama pazcAdAgacchatu|


hE bhrAtaraH, mayA tad dhAritam iti na manyatE kintvEtadaikamAtraM vadAmi yAni pazcAt sthitAni tAni vismRtyAham agrasthitAnyuddizya


hE priyatamAH, yUyam EtadEkaM vAkyam anavagatA mA bhavata yat prabhOH sAkSAd dinamEkaM varSasahasravad varSasahasranjca dinaikavat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos