Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 17:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 kintu tatpUrvvaM tEnAnEkAni duHkhAni bhOktavyAnyEtadvarttamAnalOkaizca sO'vajnjAtavyaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 किन्तु तत्पूर्व्वं तेनानेकानि दुःखानि भोक्तव्यान्येतद्वर्त्तमानलोकैश्च सोऽवज्ञातव्यः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 কিন্তু তৎপূৰ্ৱ্ৱং তেনানেকানি দুঃখানি ভোক্তৱ্যান্যেতদ্ৱৰ্ত্তমানলোকৈশ্চ সোঽৱজ্ঞাতৱ্যঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 কিন্তু তৎপূর্ৱ্ৱং তেনানেকানি দুঃখানি ভোক্তৱ্যান্যেতদ্ৱর্ত্তমানলোকৈশ্চ সোঽৱজ্ঞাতৱ্যঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ကိန္တု တတ္ပူရွွံ တေနာနေကာနိ ဒုးခါနိ ဘောက္တဝျာနျေတဒွရ္တ္တမာနလောကဲၑ္စ သော'ဝဇ္ဉာတဝျး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 કિન્તુ તત્પૂર્વ્વં તેનાનેકાનિ દુઃખાનિ ભોક્તવ્યાન્યેતદ્વર્ત્તમાનલોકૈશ્ચ સોઽવજ્ઞાતવ્યઃ|

Ver Capítulo Copiar




लूका 17:25
18 Referencias Cruzadas  

anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|


tadA yIzunA tE gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH kONE saEva saMbhaviSyati| Etat parEzituH karmmAsmadRSTAvadbhutaM bhavEt| dharmmagranthE likhitamEtadvacanaM yuSmAbhiH kiM nApAThi?


pazyata vayaM yirUzAlampuraM yAmaH, tatra manuSyaputraH pradhAnayAjakAnAm upAdhyAyAnAnjca karESu samarpayiSyatE; tE ca vadhadaNPAjnjAM dApayitvA paradEzIyAnAM karESu taM samarpayiSyanti|


aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|


manuSyaputrENAvazyaM bahavO yAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyatE tRtIyadinE utthAsyati ca, yIzuH ziSyAnupadESTumArabhya kathAmimAM spaSTamAcaSTa|


aparanjca sa ziSyAnupadizan babhASE, naraputrO narahastESu samarpayiSyatE tE ca taM haniSyanti taistasmin hatE tRtIyadinE sa utthAsyatIti|


anantaraM sa dvAdazaziSyAnAhUya babhASE, pazyata vayaM yirUzAlamnagaraM yAmaH, tasmAt manuSyaputrE bhaviSyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiSyatE;


kintu tRtIyadinE sa zmazAnAd utthAsyati|


khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE ca zmazAnAdutthAtavyanjcEti lipirasti;


sa punaruvAca, manuSyaputrENa vahuyAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sOvajnjAya hantavyaH kintu tRtIyadivasE zmazAnAt tEnOtthAtavyam|


nijAdhikAraM sa Agacchat kintu prajAstaM nAgRhlan|


ataEva kaH pratyEti susaMvAdaM parEzAsmat pracAritaM? prakAzatE parEzasya hastaH kasya ca sannidhau? yizayiyabhaviSyadvAdinA yadEtad vAkyamuktaM tat saphalam abhavat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos