Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 16:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा इब्राहीम् बभाषे, हे पुत्र त्वं जीवन् सम्पदं प्राप्तवान् इलियासरस्तु विपदं प्राप्तवान् एतत् स्मर, किन्तु सम्प्रति तस्य सुखं तव च दुःखं भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা ইব্ৰাহীম্ বভাষে, হে পুত্ৰ ৎৱং জীৱন্ সম্পদং প্ৰাপ্তৱান্ ইলিযাসৰস্তু ৱিপদং প্ৰাপ্তৱান্ এতৎ স্মৰ, কিন্তু সম্প্ৰতি তস্য সুখং তৱ চ দুঃখং ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা ইব্রাহীম্ বভাষে, হে পুত্র ৎৱং জীৱন্ সম্পদং প্রাপ্তৱান্ ইলিযাসরস্তু ৱিপদং প্রাপ্তৱান্ এতৎ স্মর, কিন্তু সম্প্রতি তস্য সুখং তৱ চ দুঃখং ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ ဣဗြာဟီမ် ဗဘာၐေ, ဟေ ပုတြ တွံ ဇီဝန် သမ္ပဒံ ပြာပ္တဝါန် ဣလိယာသရသ္တု ဝိပဒံ ပြာပ္တဝါန် ဧတတ် သ္မရ, ကိန္တု သမ္ပြတိ တသျ သုခံ တဝ စ ဒုးခံ ဘဝတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તદા ઇબ્રાહીમ્ બભાષે, હે પુત્ર ત્વં જીવન્ સમ્પદં પ્રાપ્તવાન્ ઇલિયાસરસ્તુ વિપદં પ્રાપ્તવાન્ એતત્ સ્મર, કિન્તુ સમ્પ્રતિ તસ્ય સુખં તવ ચ દુઃખં ભવતિ|

Ver Capítulo Copiar




लूका 16:25
25 Referencias Cruzadas  

hE mahEccha sa pratArakO jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmO vayaM;


yadi tava pAdO vighnaM janayati tarhi taM chindhi,


sarvvAggE kSatayukta iliyAsaranAmA kazcid daridrastasya dhanavatO bhOjanapAtrAt patitam ucchiSTaM bhOktuM vAnjchan tasya dvArE patitvAtiSThat;


pazcAt sa dhanavAnapi mamAra, taM zmazAnE sthApayAmAsuzca; kintu paralOkE sa vEdanAkulaH san UrddhvAM nirIkSya bahudUrAd ibrAhImaM tatkrOPa iliyAsaranjca vilOkya ruvannuvAca;


aparamapi yuSmAkam asmAkanjca sthAnayO rmadhyE mahadvicchEdO'sti tata EtatsthAnasya lOkAstat sthAnaM yAtuM yadvA tatsthAnasya lOkA Etat sthAnamAyAtuM na zaknuvanti|


kintu hA hA dhanavantO yUyaM sukhaM prApnuta| hanta paritRptA yUyaM kSudhitA bhaviSyatha;


yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva Eva sa Izvarasya vyavasthAyA adhInO na bhavati bhavitunjca na zaknOti|


tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|


varttamAnaiH klEzaiH kasyApi cAnjcalyaM yathA na jAyatE tathA tE tvayA sthirIkriyantAM svakIyadharmmamadhi samAzvAsyantAnjcEti tam AdizaM|


yataH sa kSaNikAt pApajasukhabhOgAd Izvarasya prajAbhiH sArddhaM duHkhabhOgaM vavrE|


yUyaM saMsArE saMsArasthaviSayESu ca mA prIyadhvaM yaH saMsArE prIyatE tasyAntarE pituH prEma na tiSThati|


tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos