Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 16:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 hE pitar ibrAhIm anugRhya aggulyagrabhAgaM jalE majjayitvA mama jihvAM zItalAM karttum iliyAsaraM prEraya, yatO vahnizikhAtOhaM vyathitOsmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 हे पितर् इब्राहीम् अनुगृह्य अङ्गुल्यग्रभागं जले मज्जयित्वा मम जिह्वां शीतलां कर्त्तुम् इलियासरं प्रेरय, यतो वह्निशिखातोहं व्यथितोस्मि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 হে পিতৰ্ ইব্ৰাহীম্ অনুগৃহ্য অঙ্গুল্যগ্ৰভাগং জলে মজ্জযিৎৱা মম জিহ্ৱাং শীতলাং কৰ্ত্তুম্ ইলিযাসৰং প্ৰেৰয, যতো ৱহ্নিশিখাতোহং ৱ্যথিতোস্মি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 হে পিতর্ ইব্রাহীম্ অনুগৃহ্য অঙ্গুল্যগ্রভাগং জলে মজ্জযিৎৱা মম জিহ্ৱাং শীতলাং কর্ত্তুম্ ইলিযাসরং প্রেরয, যতো ৱহ্নিশিখাতোহং ৱ্যথিতোস্মি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဟေ ပိတရ် ဣဗြာဟီမ် အနုဂၖဟျ အင်္ဂုလျဂြဘာဂံ ဇလေ မဇ္ဇယိတွာ မမ ဇိဟွာံ ၑီတလာံ ကရ္တ္တုမ် ဣလိယာသရံ ပြေရယ, ယတော ဝဟ္နိၑိခါတောဟံ ဝျထိတောသ္မိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 હે પિતર્ ઇબ્રાહીમ્ અનુગૃહ્ય અઙ્ગુલ્યગ્રભાગં જલે મજ્જયિત્વા મમ જિહ્વાં શીતલાં કર્ત્તુમ્ ઇલિયાસરં પ્રેરય, યતો વહ્નિશિખાતોહં વ્યથિતોસ્મિ|

Ver Capítulo Copiar




लूका 16:24
29 Referencias Cruzadas  

pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|


kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|


tadA sa nivEdayAmAsa, hE pitar ibrAhIm na tathA, kintu yadi mRtalOkAnAM kazcit tESAM samIpaM yAti tarhi tE manAMsi vyAghOTayiSyanti|


tadA yIzustamuktavAn ayamapi ibrAhImaH santAnO'taH kAraNAd adyAsya gRhE trANamupasthitaM|


tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manObhi rna kathayitvA yUyaM manaHparivarttanayOgyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANEbhya EtEbhya Izvara ibrAhImaH santAnOtpAdanE samarthaH|


tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|


anantaram utsavasya caramE'hani arthAt pradhAnadinE yIzuruttiSThan uccaiHkAram Ahvayan uditavAn yadi kazcit tRSArttO bhavati tarhi mamAntikam Agatya pivatu|


yE ca lOkAH kEvalaM chinnatvacO na santO 'smatpUrvvapuruSa ibrAhIm achinnatvak san yEna vizvAsamArgENa gatavAn tEnaiva tasya pAdacihnEna gacchanti tESAM tvakchEdinAmapyAdipuruSO bhavEt tadartham atvakchEdinO mAnavasya vizvAsAt puNyam utpadyata iti pramANasvarUpaM tvakchEdacihnaM sa prApnOt|


tadAnIm IzvarAnabhijnjEbhyO 'smatprabhO ryIzukhrISTasya susaMvAdAgrAhakEbhyazca lOkEbhyO jAjvalyamAnEna vahninA samucitaM phalaM yIzunA dAsyatE;


yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|


rasanApi bhavEd vahniradharmmarUpapiSTapE| asmadaggESu rasanA tAdRzaM santiSThati sA kRtsnaM dEhaM kalagkayati sRSTirathasya cakraM prajvalayati narakAnalEna jvalati ca|


tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikE citrakarmmANi kurvvan tairEva pazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEna sArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantau nikSiptau|


yasya kasyacit nAma jIvanapustakE likhitaM nAvidyata sa Eva tasmin vahnihradE nyakSipyata|


anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm a_urzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos