Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 15:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tadvadahaM yuSmAn vadAmi, yESAM manaHparAvarttanasya prayOjanaM nAsti, tAdRzaikOnazatadhArmmikakAraNAd ya AnandastasmAd Ekasya manaHparivarttinaH pApinaH kAraNAt svargE 'dhikAnandO jAyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তদ্ৱদহং যুষ্মান্ ৱদামি, যেষাং মনঃপৰাৱৰ্ত্তনস্য প্ৰযোজনং নাস্তি, তাদৃশৈকোনশতধাৰ্ম্মিককাৰণাদ্ য আনন্দস্তস্মাদ্ একস্য মনঃপৰিৱৰ্ত্তিনঃ পাপিনঃ কাৰণাৎ স্ৱৰ্গে ঽধিকানন্দো জাযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তদ্ৱদহং যুষ্মান্ ৱদামি, যেষাং মনঃপরাৱর্ত্তনস্য প্রযোজনং নাস্তি, তাদৃশৈকোনশতধার্ম্মিককারণাদ্ য আনন্দস্তস্মাদ্ একস্য মনঃপরিৱর্ত্তিনঃ পাপিনঃ কারণাৎ স্ৱর্গে ঽধিকানন্দো জাযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တဒွဒဟံ ယုၐ္မာန် ဝဒါမိ, ယေၐာံ မနးပရာဝရ္တ္တနသျ ပြယောဇနံ နာသ္တိ, တာဒၖၑဲကောနၑတဓာရ္မ္မိကကာရဏာဒ် ယ အာနန္ဒသ္တသ္မာဒ် ဧကသျ မနးပရိဝရ္တ္တိနး ပါပိနး ကာရဏာတ် သွရ္ဂေ 'ဓိကာနန္ဒော ဇာယတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તદ્વદહં યુષ્માન્ વદામિ, યેષાં મનઃપરાવર્ત્તનસ્ય પ્રયોજનં નાસ્તિ, તાદૃશૈકોનશતધાર્મ્મિકકારણાદ્ ય આનન્દસ્તસ્માદ્ એકસ્ય મનઃપરિવર્ત્તિનઃ પાપિનઃ કારણાત્ સ્વર્ગે ઽધિકાનન્દો જાયતે|

Ver Capítulo Copiar




लूका 15:7
13 Referencias Cruzadas  

yadi ca kadAcit tanmESOddEzaM lamatE, tarhi yuSmAnahaM satyaM kathayAmi, sO'vipathagAmibhya EkOnazatamESEbhyOpi tadEkahEtOradhikam AhlAdatE|


manaHparAvarttanasya samucitaM phalaM phalata|


tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|


tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;


kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvA prAptObhUt, EtasmAt kAraNAd utsavAnandau karttum ucitamasmAkam|


hAritaM mESaM prAptOham atO hEtO rmayA sArddham Anandata|


aparanjca dazAnAM rUpyakhaNPAnAm EkakhaNPE hAritE pradIpaM prajvAlya gRhaM sammArjya tasya prAptiM yAvad yatnEna na gavESayati, EtAdRzI yOSit kAstE?


tataH sa uvAca, yUyaM manuSyANAM nikaTE svAn nirdOSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvarO jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|


ahaM dhArmmikAn AhvAtuM nAgatOsmi kintu manaH parAvarttayituM pApina Eva|


aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param AjnjAyAm upasthitAyAm pApam ajIvat tadAham amriyE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos