Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 15:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kasyacit zatamESESu tiSThatmu tESAmEkaM sa yadi hArayati tarhi madhyEprAntaram EkOnazatamESAn vihAya hAritamESasya uddEzaprAptiparyyanataM na gavESayati, EtAdRzO lOkO yuSmAkaM madhyE ka AstE?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 कस्यचित् शतमेषेषु तिष्ठत्मु तेषामेकं स यदि हारयति तर्हि मध्येप्रान्तरम् एकोनशतमेषान् विहाय हारितमेषस्य उद्देशप्राप्तिपर्य्यनतं न गवेषयति, एतादृशो लोको युष्माकं मध्ये क आस्ते?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কস্যচিৎ শতমেষেষু তিষ্ঠত্মু তেষামেকং স যদি হাৰযতি তৰ্হি মধ্যেপ্ৰান্তৰম্ একোনশতমেষান্ ৱিহায হাৰিতমেষস্য উদ্দেশপ্ৰাপ্তিপৰ্য্যনতং ন গৱেষযতি, এতাদৃশো লোকো যুষ্মাকং মধ্যে ক আস্তে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কস্যচিৎ শতমেষেষু তিষ্ঠত্মু তেষামেকং স যদি হারযতি তর্হি মধ্যেপ্রান্তরম্ একোনশতমেষান্ ৱিহায হারিতমেষস্য উদ্দেশপ্রাপ্তিপর্য্যনতং ন গৱেষযতি, এতাদৃশো লোকো যুষ্মাকং মধ্যে ক আস্তে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကသျစိတ် ၑတမေၐေၐု တိၐ္ဌတ္မု တေၐာမေကံ သ ယဒိ ဟာရယတိ တရှိ မဓျေပြာန္တရမ် ဧကောနၑတမေၐာန် ဝိဟာယ ဟာရိတမေၐသျ ဥဒ္ဒေၑပြာပ္တိပရျျနတံ န ဂဝေၐယတိ, ဧတာဒၖၑော လောကော ယုၐ္မာကံ မဓျေ က အာသ္တေ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 કસ્યચિત્ શતમેષેષુ તિષ્ઠત્મુ તેષામેકં સ યદિ હારયતિ તર્હિ મધ્યેપ્રાન્તરમ્ એકોનશતમેષાન્ વિહાય હારિતમેષસ્ય ઉદ્દેશપ્રાપ્તિપર્ય્યનતં ન ગવેષયતિ, એતાદૃશો લોકો યુષ્માકં મધ્યે ક આસ્તે?

Ver Capítulo Copiar




लूका 15:4
19 Referencias Cruzadas  

tEna sa pratyuvAca, vizrAmavArE yadi kasyacid avi rgarttE patati, tarhi yastaM ghRtvA na tOlayati, EtAdRzO manujO yuSmAkaM madhyE ka AstE?


tadA pabhuH pratyuvAca rE kapaTinO yuSmAkam EkaikO janO vizrAmavArE svIyaM svIyaM vRSabhaM gardabhaM vA bandhanAnmOcayitvA jalaM pAyayituM kiM na nayati?


tadA sa tEbhya imAM dRSTAntakathAM kathitavAn,


yad hAritaM tat mRgayituM rakSitunjca manuSyaputra AgatavAn|


hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi|


yataH pUrvvaM yUyaM bhramaNakArimESA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos