Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 15:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tataH sa prakupya nivEzanAntaH pravESTuM na sammEnE; tatastasya pitA bahirAgatya taM sAdhayAmAsa|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 ततः स प्रकुप्य निवेशनान्तः प्रवेष्टुं न सम्मेने; ततस्तस्य पिता बहिरागत्य तं साधयामास।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততঃ স প্ৰকুপ্য নিৱেশনান্তঃ প্ৰৱেষ্টুং ন সম্মেনে; ততস্তস্য পিতা বহিৰাগত্য তং সাধযামাস|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততঃ স প্রকুপ্য নিৱেশনান্তঃ প্রৱেষ্টুং ন সম্মেনে; ততস্তস্য পিতা বহিরাগত্য তং সাধযামাস|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတး သ ပြကုပျ နိဝေၑနာန္တး ပြဝေၐ္ဋုံ န သမ္မေနေ; တတသ္တသျ ပိတာ ဗဟိရာဂတျ တံ သာဓယာမာသ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તતઃ સ પ્રકુપ્ય નિવેશનાન્તઃ પ્રવેષ્ટું ન સમ્મેને; તતસ્તસ્ય પિતા બહિરાગત્ય તં સાધયામાસ|

Ver Capítulo Copiar




लूका 15:28
25 Referencias Cruzadas  

tatastE taM gRhItvA tEna kSEtrapatinA sAkaM vAgyuddhaM kurvvantaH kathayAmAsuH,


anantaramEkaH kuSThI samAgatya tatsammukhE jAnupAtaM vinayanjca kRtvA kathitavAn yadi bhavAn icchati tarhi mAM pariSkarttuM zaknOti|


hE yirUzAlam hE yirUzAlam tvaM bhaviSyadvAdinO haMsi tavAntikE prEritAn prastarairmArayasi ca, yathA kukkuTI nijapakSAdhaH svazAvakAn saMgRhlAti, tathAhamapi tava zizUn saMgrahItuM kativArAn aicchaM kintu tvaM naicchaH|


tataH phirUzina upAdhyAyAzca vivadamAnAH kathayAmAsuH ESa mAnuSaH pApibhiH saha praNayaM kRtvA taiH sArddhaM bhuMktE|


tataH sOvAdIt, tava bhrAtAgamat, tava tAtazca taM suzarIraM prApya puSTaM gOvatsaM mAritavAn|


tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;


tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH,


tasmAt kAraNAt caNPAlAnAM pApilOkAnAnjca saggE yUyaM kutO bhaMgdhvE pivatha cEti kathAM kathayitvA phirUzinO'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArEbhirE|


tasmAt sa nimantrayitA phirUzI manasA cintayAmAsa, yadyayaM bhaviSyadvAdI bhavEt tarhi EnaM spRzati yA strI sA kA kIdRzI cEti jnjAtuM zaknuyAt yataH sA duSTA|


kintu yihUdIyalOkA jananivahaM vilOkya IrSyayA paripUrNAH santO viparItakathAkathanEnEzvaranindayA ca paulEnOktAM kathAM khaNPayituM cESTitavantaH|


kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yOSitazca kupravRttiM grAhayitvA paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|


AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA Agatya lOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna sa mRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|


kintu vizvAsahInA yihUdIyA anyadEzIyalOkAn kupravRttiM grAhayitvA bhrAtRgaNaM prati tESAM vairaM janitavantaH|


aparamapi vadAmi, isrAyElIyalOkAH kim EtAM kathAM na budhyantE? prathamatO mUsA idaM vAkyaM prOvAca, ahamuttApayiSyE tAn agaNyamAnavairapi| klEkSyAmi jAtim EtAnjca prOnmattabhinnajAtibhiH|


atO vayaM khrISTasya vinimayEna dautyaM karmma sampAdayAmahE, IzvarazcAsmAbhi ryuSmAn yAyAcyatE tataH khrISTasya vinimayEna vayaM yuSmAn prArthayAmahE yUyamIzvarENa sandhatta|


aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyE susaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaM svIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAm antakArI krOdhastAn upakramatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos