Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 15:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 zESE sa manasi cEtanAM prApya kathayAmAsa, hA mama pituH samIpE kati kati vEtanabhujO dAsA yathESTaM tatOdhikanjca bhakSyaM prApnuvanti kintvahaM kSudhA mumUrSuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 शेषे स मनसि चेतनां प्राप्य कथयामास, हा मम पितुः समीपे कति कति वेतनभुजो दासा यथेष्टं ततोधिकञ्च भक्ष्यं प्राप्नुवन्ति किन्त्वहं क्षुधा मुमूर्षुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 শেষে স মনসি চেতনাং প্ৰাপ্য কথযামাস, হা মম পিতুঃ সমীপে কতি কতি ৱেতনভুজো দাসা যথেষ্টং ততোধিকঞ্চ ভক্ষ্যং প্ৰাপ্নুৱন্তি কিন্ত্ৱহং ক্ষুধা মুমূৰ্ষুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 শেষে স মনসি চেতনাং প্রাপ্য কথযামাস, হা মম পিতুঃ সমীপে কতি কতি ৱেতনভুজো দাসা যথেষ্টং ততোধিকঞ্চ ভক্ষ্যং প্রাপ্নুৱন্তি কিন্ত্ৱহং ক্ষুধা মুমূর্ষুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ၑေၐေ သ မနသိ စေတနာံ ပြာပျ ကထယာမာသ, ဟာ မမ ပိတုး သမီပေ ကတိ ကတိ ဝေတနဘုဇော ဒါသာ ယထေၐ္ဋံ တတောဓိကဉ္စ ဘက္ၐျံ ပြာပ္နုဝန္တိ ကိန္တွဟံ က္ၐုဓာ မုမူရ္ၐုး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 શેષે સ મનસિ ચેતનાં પ્રાપ્ય કથયામાસ, હા મમ પિતુઃ સમીપે કતિ કતિ વેતનભુજો દાસા યથેષ્ટં તતોધિકઞ્ચ ભક્ષ્યં પ્રાપ્નુવન્તિ કિન્ત્વહં ક્ષુધા મુમૂર્ષુઃ|

Ver Capítulo Copiar




लूका 15:17
19 Referencias Cruzadas  

kEnApi tasmai bhakSyAdAnAt sa zUkaraphalavalkalEna piciNPapUraNAM vavAnjcha|


pazcAt sa dhanavAnapi mamAra, taM zmazAnE sthApayAmAsuzca; kintu paralOkE sa vEdanAkulaH san UrddhvAM nirIkSya bahudUrAd ibrAhImaM tatkrOPa iliyAsaranjca vilOkya ruvannuvAca;


tataH kiM vRttam EtaddarzanArthaM lOkA nirgatya yIzOH samIpaM yayuH, taM mAnuSaM tyaktabhUtaM parihitavastraM svasthamAnuSavad yIzOzcaraNasannidhau sUpavizantaM vilOkya bibhyuH|


tadA sa cEtanAM prApya kathitavAn nijadUtaM prahitya paramEzvarO hErOdO hastAd yihUdIyalOkAnAM sarvvAzAyAzca mAM samuddhRtavAn ityahaM nizcayaM jnjAtavAn|


EtAdRzIM kathAM zrutvA tESAM hRdayAnAM vidIrNatvAt tE pitarAya tadanyaprEritEbhyazca kathitavantaH, hE bhrAtRgaNa vayaM kiM kariSyAmaH?


EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos