Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 14:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vRkSamUlAni ca yAtvA madIyagRhapUraNArthaM lOkAnAgantuM pravarttaya|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा प्रभुः पुन र्दासायाकथयत्, राजपथान् वृक्षमूलानि च यात्वा मदीयगृहपूरणार्थं लोकानागन्तुं प्रवर्त्तय।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা প্ৰভুঃ পুন ৰ্দাসাযাকথযৎ, ৰাজপথান্ ৱৃক্ষমূলানি চ যাৎৱা মদীযগৃহপূৰণাৰ্থং লোকানাগন্তুং প্ৰৱৰ্ত্তয|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা প্রভুঃ পুন র্দাসাযাকথযৎ, রাজপথান্ ৱৃক্ষমূলানি চ যাৎৱা মদীযগৃহপূরণার্থং লোকানাগন্তুং প্রৱর্ত্তয|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ ပြဘုး ပုန ရ္ဒာသာယာကထယတ်, ရာဇပထာန် ဝၖက္ၐမူလာနိ စ ယာတွာ မဒီယဂၖဟပူရဏာရ္ထံ လောကာနာဂန္တုံ ပြဝရ္တ္တယ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તદા પ્રભુઃ પુન ર્દાસાયાકથયત્, રાજપથાન્ વૃક્ષમૂલાનિ ચ યાત્વા મદીયગૃહપૂરણાર્થં લોકાનાગન્તું પ્રવર્ત્તય|

Ver Capítulo Copiar




लूका 14:23
37 Referencias Cruzadas  

tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalOtpAdayitranyajAtayE dAyiSyatE|


yadi kazcit tvAM krOzamEkaM nayanArthaM anyAyatO dharati, tadA tEna sArdhdaM krOzadvayaM yAhi|


tatO dAsO'vadat, hE prabhO bhavata AjnjAnusArENAkriyata tathApi sthAnamasti|


ahaM yuSmabhyaM kathayAmi, pUrvvanimantritAnamEkOpi mamAsya rAtribhOjyasyAsvAdaM na prApsyati|


tau sAdhayitvAvadatAM sahAvAbhyAM tiSTha dinE gatE sati rAtrirabhUt; tataH sa tAbhyAM sArddhaM sthAtuM gRhaM yayau|


ataH sA yOSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnEnAsmAn asthApayat|


kintu tE 'tIva virOdhaM vidhAya pASaNPIyakathAM kathitavantastataH paulO vastraM dhunvan EtAM kathAM kathitavAn, yuSmAkaM zONitapAtAparAdhO yuSmAn pratyEva bhavatu, tEnAhaM niraparAdhO 'dyArabhya bhinnadEzIyAnAM samIpaM yAmi|


ata IzvarAd yat paritrANaM tasya vArttA bhinnadEzIyAnAM samIpaM prESitA taEva tAM grahISyantIti yUyaM jAnIta|


kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|


tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAt tESAM zabdO mahIM vyApnOd vAkyanjca nikhilaM jagat|


ataEva prabhO rbhayAnakatvaM vijnjAya vayaM manujAn anunayAmaH kinjcEzvarasya gOcarE saprakAzA bhavAmaH, yuSmAkaM saMvEdagOcarE'pi saprakAzA bhavAma ityAzaMsAmahE|


atO vayaM khrISTasya vinimayEna dautyaM karmma sampAdayAmahE, IzvarazcAsmAbhi ryuSmAn yAyAcyatE tataH khrISTasya vinimayEna vayaM yuSmAn prArthayAmahE yUyamIzvarENa sandhatta|


tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|


kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|


tasmAd vayaM tamEva ghOSayantO yad EkaikaM mAnavaM siddhIbhUtaM khrISTE sthApayEma tadarthamEkaikaM mAnavaM prabOdhayAmaH pUrNajnjAnEna caikaikaM mAnavaM upadizAmaH|


tvaM vAkyaM ghOSaya kAlE'kAlE cOtsukO bhava pUrNayA sahiSNutayA zikSayA ca lOkAn prabOdhaya bhartsaya vinayasva ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos