Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 13:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tataH sa lOkAn uvAca, saMkIrNadvArENa pravESTuM yataghvaM, yatOhaM yuSmAn vadAmi, bahavaH pravESTuM cESTiSyantE kintu na zakSyanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 ततः स लोकान् उवाच, संकीर्णद्वारेण प्रवेष्टुं यतघ्वं, यतोहं युष्मान् वदामि, बहवः प्रवेष्टुं चेष्टिष्यन्ते किन्तु न शक्ष्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ততঃ স লোকান্ উৱাচ, সংকীৰ্ণদ্ৱাৰেণ প্ৰৱেষ্টুং যতঘ্ৱং, যতোহং যুষ্মান্ ৱদামি, বহৱঃ প্ৰৱেষ্টুং চেষ্টিষ্যন্তে কিন্তু ন শক্ষ্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ততঃ স লোকান্ উৱাচ, সংকীর্ণদ্ৱারেণ প্রৱেষ্টুং যতঘ্ৱং, যতোহং যুষ্মান্ ৱদামি, বহৱঃ প্রৱেষ্টুং চেষ্টিষ্যন্তে কিন্তু ন শক্ষ্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တတး သ လောကာန် ဥဝါစ, သံကီရ္ဏဒွါရေဏ ပြဝေၐ္ဋုံ ယတဃွံ, ယတောဟံ ယုၐ္မာန် ဝဒါမိ, ဗဟဝး ပြဝေၐ္ဋုံ စေၐ္ဋိၐျန္တေ ကိန္တု န ၑက္ၐျန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 તતઃ સ લોકાન્ ઉવાચ, સંકીર્ણદ્વારેણ પ્રવેષ્ટું યતઘ્વં, યતોહં યુષ્માન્ વદામિ, બહવઃ પ્રવેષ્ટું ચેષ્ટિષ્યન્તે કિન્તુ ન શક્ષ્યન્તિ|

Ver Capítulo Copiar




लूका 13:24
26 Referencias Cruzadas  

aparanjca A yOhanO'dya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminazca janA balEna tadadhikurvvanti|


tadA kazcijjanastaM papraccha, hE prabhO kiM kEvalam alpE lOkAH paritrAsyantE?


yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|


hE vatsA ahaM yuSmAbhiH sArddhaM kinjcitkAlamAtram AsE, tataH paraM mAM mRgayiSyadhvE kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na zakSyatha, yAmimAM kathAM yihUdIyEbhyaH kathitavAn tathAdhunA yuSmabhyamapi kathayAmi|


yatO vizESakAlE tasya sarasO vAri svargIyadUta EtyAkampayat tatkIlAlakampanAt paraM yaH kazcid rOgI prathamaM pAnIyamavArOhat sa Eva tatkSaNAd rOgamuktO'bhavat|


kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputrO yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt|


mAM mRgayiSyadhvE kintUddEzaM na lapsyadhvE ratra sthAsyAmi tatra yUyaM gantuM na zakSyatha|


tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmi yUyaM mAM gavESayiSyatha kintu nijaiH pApai rmariSyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|


yatasta IzvaradattaM puNyam avijnjAya svakRtapuNyaM sthApayitum cESTamAnA Izvaradattasya puNyasya nighnatvaM na svIkurvvanti|


EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|


atO vayaM tad vizrAmasthAnaM pravESTuM yatAmahai, tadavizvAsOdAharaNEna kO'pi na patatu|


tasmAd hE bhrAtaraH, yUyaM svakIyAhvAnavaraNayO rdRPhakaraNE bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos