Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 13:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tasmit samayE bhUtagrastatvAt kubjIbhUyASTAdazavarSANi yAvat kEnApyupAyEna Rju rbhavituM na zaknOti yA durbbalA strI,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 तस्मित् समये भूतग्रस्तत्वात् कुब्जीभूयाष्टादशवर्षाणि यावत् केनाप्युपायेन ऋजु र्भवितुं न शक्नोति या दुर्ब्बला स्त्री,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তস্মিৎ সমযে ভূতগ্ৰস্তৎৱাৎ কুব্জীভূযাষ্টাদশৱৰ্ষাণি যাৱৎ কেনাপ্যুপাযেন ঋজু ৰ্ভৱিতুং ন শক্নোতি যা দুৰ্ব্বলা স্ত্ৰী,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তস্মিৎ সমযে ভূতগ্রস্তৎৱাৎ কুব্জীভূযাষ্টাদশৱর্ষাণি যাৱৎ কেনাপ্যুপাযেন ঋজু র্ভৱিতুং ন শক্নোতি যা দুর্ব্বলা স্ত্রী,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တသ္မိတ် သမယေ ဘူတဂြသ္တတွာတ် ကုဗ္ဇီဘူယာၐ္ဋာဒၑဝရ္ၐာဏိ ယာဝတ် ကေနာပျုပါယေန ၒဇု ရ္ဘဝိတုံ န ၑက္နောတိ ယာ ဒုရ္ဗ္ဗလာ သ္တြီ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તસ્મિત્ સમયે ભૂતગ્રસ્તત્વાત્ કુબ્જીભૂયાષ્ટાદશવર્ષાણિ યાવત્ કેનાપ્યુપાયેન ઋજુ ર્ભવિતું ન શક્નોતિ યા દુર્બ્બલા સ્ત્રી,

Ver Capítulo Copiar




लूका 13:11
20 Referencias Cruzadas  

anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


tadA sa tatpitaraM papraccha, asyEdRzI dazA kati dinAni bhUtA? tataH sOvAdIt bAlyakAlAt|


tAM tatrOpasthitAM vilOkya yIzustAmAhUya kathitavAn hE nAri tava daurbbalyAt tvaM muktA bhava|


tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavArE na mOcayitavyA?


kintvEtAsAM ghaTanAnAmArambhE sati yUyaM mastakAnyuttOlya UrdadhvaM drakSyatha, yatO yuSmAkaM muktEH kAlaH savidhO bhaviSyati|


tadA yasyAH sapta bhUtA niragacchan sA magdalInIti vikhyAtA mariyam hErOdrAjasya gRhAdhipatEH hOSE rbhAryyA yOhanA zUzAnA


bahutithakAlaM bhUtagrasta EkO mAnuSaH purAdAgatya taM sAkSAccakAra| sa manuSO vAsO na paridadhat gRhE ca na vasan kEvalaM zmazAnam adhyuvAsa|


dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|


tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|


yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos