Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 yasmAdEtatkAlamArabhya EkatrasthaparijanAnAM madhyE panjcajanAH pRthag bhUtvA trayO janA dvayOrjanayOH pratikUlA dvau janau ca trayANAM janAnAM pratikUlau bhaviSyanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

52 यस्मादेतत्कालमारभ्य एकत्रस्थपरिजनानां मध्ये पञ्चजनाः पृथग् भूत्वा त्रयो जना द्वयोर्जनयोः प्रतिकूला द्वौ जनौ च त्रयाणां जनानां प्रतिकूलौ भविष्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 যস্মাদেতৎকালমাৰভ্য একত্ৰস্থপৰিজনানাং মধ্যে পঞ্চজনাঃ পৃথগ্ ভূৎৱা ত্ৰযো জনা দ্ৱযোৰ্জনযোঃ প্ৰতিকূলা দ্ৱৌ জনৌ চ ত্ৰযাণাং জনানাং প্ৰতিকূলৌ ভৱিষ্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 যস্মাদেতৎকালমারভ্য একত্রস্থপরিজনানাং মধ্যে পঞ্চজনাঃ পৃথগ্ ভূৎৱা ত্রযো জনা দ্ৱযোর্জনযোঃ প্রতিকূলা দ্ৱৌ জনৌ চ ত্রযাণাং জনানাং প্রতিকূলৌ ভৱিষ্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 ယသ္မာဒေတတ္ကာလမာရဘျ ဧကတြသ္ထပရိဇနာနာံ မဓျေ ပဉ္စဇနား ပၖထဂ် ဘူတွာ တြယော ဇနာ ဒွယောရ္ဇနယေား ပြတိကူလာ ဒွေါ် ဇနော် စ တြယာဏာံ ဇနာနာံ ပြတိကူလော် ဘဝိၐျန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

52 યસ્માદેતત્કાલમારભ્ય એકત્રસ્થપરિજનાનાં મધ્યે પઞ્ચજનાઃ પૃથગ્ ભૂત્વા ત્રયો જના દ્વયોર્જનયોઃ પ્રતિકૂલા દ્વૌ જનૌ ચ ત્રયાણાં જનાનાં પ્રતિકૂલૌ ભવિષ્યન્તિ|

Ver Capítulo Copiar




लूका 12:52
12 Referencias Cruzadas  

mElanaM karttuM jagad AgatOsmi yUyaM kimitthaM bOdhadhvE? yuSmAn vadAmi na tathA, kintvahaM mElanAbhAvaM karttuMm AgatOsmi|


pitA putrasya vipakSaH putrazca pitu rvipakSO bhaviSyati mAtA kanyAyA vipakSA kanyA ca mAtu rvipakSA bhaviSyati, tathA zvazrUrbadhvA vipakSA badhUzca zvazrvA vipakSA bhaviSyati|


lOkA yuSmAn bhajanagRhEbhyO dUrIkariSyanti tathA yasmin samayE yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyantE sa samaya Agacchanti|


sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?


kEcittu tasya kathAM pratyAyan kEcittu na pratyAyan;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos