Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 yataH prabhurAgatya yAn dAsAn sacEtanAn tiSThatO drakSyati taEva dhanyAH; ahaM yuSmAn yathArthaM vadAmi prabhustAn bhOjanArtham upavEzya svayaM baddhakaTiH samIpamEtya parivESayiSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

37 यतः प्रभुरागत्य यान् दासान् सचेतनान् तिष्ठतो द्रक्ष्यति तएव धन्याः; अहं युष्मान् यथार्थं वदामि प्रभुस्तान् भोजनार्थम् उपवेश्य स्वयं बद्धकटिः समीपमेत्य परिवेषयिष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 যতঃ প্ৰভুৰাগত্য যান্ দাসান্ সচেতনান্ তিষ্ঠতো দ্ৰক্ষ্যতি তএৱ ধন্যাঃ; অহং যুষ্মান্ যথাৰ্থং ৱদামি প্ৰভুস্তান্ ভোজনাৰ্থম্ উপৱেশ্য স্ৱযং বদ্ধকটিঃ সমীপমেত্য পৰিৱেষযিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 যতঃ প্রভুরাগত্য যান্ দাসান্ সচেতনান্ তিষ্ঠতো দ্রক্ষ্যতি তএৱ ধন্যাঃ; অহং যুষ্মান্ যথার্থং ৱদামি প্রভুস্তান্ ভোজনার্থম্ উপৱেশ্য স্ৱযং বদ্ধকটিঃ সমীপমেত্য পরিৱেষযিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ယတး ပြဘုရာဂတျ ယာန် ဒါသာန် သစေတနာန် တိၐ္ဌတော ဒြက္ၐျတိ တဧဝ ဓနျား; အဟံ ယုၐ္မာန် ယထာရ္ထံ ဝဒါမိ ပြဘုသ္တာန် ဘောဇနာရ္ထမ် ဥပဝေၑျ သွယံ ဗဒ္ဓကဋိး သမီပမေတျ ပရိဝေၐယိၐျတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 યતઃ પ્રભુરાગત્ય યાન્ દાસાન્ સચેતનાન્ તિષ્ઠતો દ્રક્ષ્યતિ તએવ ધન્યાઃ; અહં યુષ્માન્ યથાર્થં વદામિ પ્રભુસ્તાન્ ભોજનાર્થમ્ ઉપવેશ્ય સ્વયં બદ્ધકટિઃ સમીપમેત્ય પરિવેષયિષ્યતિ|

Ver Capítulo Copiar




लूका 12:37
25 Referencias Cruzadas  

yuSmAkaM prabhuH kasmin daNPa AgamiSyati, tad yuSmAbhi rnAvagamyatE, tasmAt jAgrataH santastiSThata|


prabhu rvivAhAdAgatya yadaiva dvAramAhanti tadaiva dvAraM mOcayituM yathA bhRtyA apEkSya tiSThanti tathA yUyamapi tiSThata|


prabhurAgatya yam EtAdRzE karmmaNi pravRttaM drakSyati saEva dAsO dhanyaH|


varanjca pUrvvaM mama khAdyamAsAdya yAvad bhunjjE pivAmi ca tAvad baddhakaTiH paricara pazcAt tvamapi bhOkSyasE pAsyasi ca kathAmIdRzIM kiM na vakSyati?


yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|


bhOjanOpaviSTaparicArakayOH kaH zrESThaH? yO bhOjanAyOpavizati sa kiM zrESThO na bhavati? kintu yuSmAkaM madhyE'haM paricAraka_ivAsmi|


kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taM sammaMsyatE|


tadvallikhitamAstE, nEtrENa kkApi nO dRSTaM karNEnApi ca na zrutaM| manOmadhyE tu kasyApi na praviSTaM kadApi yat|IzvarE prIyamANAnAM kRtE tat tEna sanjcitaM|


yatO mama jIvanaM khrISTAya maraNanjca lAbhAya|


dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEna sahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|


yatO 'nEna prakArENAsmAkaM prabhOstrAtR ryIzukhrISTasyAnantarAjyasya pravEzEna yUyaM sukalEna yOjayiSyadhvE|


ataEva hE priyatamAH, tAni pratIkSamANA yUyaM niSkalagkA aninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|


aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|


aparam ibribhASayA harmmagiddOnAmakasthanE tE saggRhItAH|


aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yO janO jayati tamahaM mayA sArddhaM matsiMhAsana upavEzayiSyAmi|


yataH siMhAsanAdhiSThAnakArI mESazAvakastAn cArayiSyati, amRtatOyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, IzvarO'pi tESAM nayanabhyaH sarvvamazru pramArkSyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos