Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 adya kSEtrE varttamAnaM zvazcUllyAM kSEpsyamAnaM yat tRNaM, tasmai yadIzvara itthaM bhUSayati tarhi hE alpapratyayinO yuSmAna kiM na paridhApayiSyati?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 अद्य क्षेत्रे वर्त्तमानं श्वश्चूल्ल्यां क्षेप्स्यमानं यत् तृणं, तस्मै यदीश्वर इत्थं भूषयति तर्हि हे अल्पप्रत्ययिनो युष्मान किं न परिधापयिष्यति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অদ্য ক্ষেত্ৰে ৱৰ্ত্তমানং শ্ৱশ্চূল্ল্যাং ক্ষেপ্স্যমানং যৎ তৃণং, তস্মৈ যদীশ্ৱৰ ইত্থং ভূষযতি তৰ্হি হে অল্পপ্ৰত্যযিনো যুষ্মান কিং ন পৰিধাপযিষ্যতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অদ্য ক্ষেত্রে ৱর্ত্তমানং শ্ৱশ্চূল্ল্যাং ক্ষেপ্স্যমানং যৎ তৃণং, তস্মৈ যদীশ্ৱর ইত্থং ভূষযতি তর্হি হে অল্পপ্রত্যযিনো যুষ্মান কিং ন পরিধাপযিষ্যতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အဒျ က္ၐေတြေ ဝရ္တ္တမာနံ ၑွၑ္စူလ္လျာံ က္ၐေပ္သျမာနံ ယတ် တၖဏံ, တသ္မဲ ယဒီၑွရ ဣတ္ထံ ဘူၐယတိ တရှိ ဟေ အလ္ပပြတျယိနော ယုၐ္မာန ကိံ န ပရိဓာပယိၐျတိ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 અદ્ય ક્ષેત્રે વર્ત્તમાનં શ્વશ્ચૂલ્લ્યાં ક્ષેપ્સ્યમાનં યત્ તૃણં, તસ્મૈ યદીશ્વર ઇત્થં ભૂષયતિ તર્હિ હે અલ્પપ્રત્યયિનો યુષ્માન કિં ન પરિધાપયિષ્યતિ?

Ver Capítulo Copiar




लूका 12:28
10 Referencias Cruzadas  

yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH?


kintu yIzustadvijnjAya tAnavOcat, hE stOkavizvAsinO yUyaM pUpAnAnayanamadhi kutaH parasparamEtad viviMkya?


tadA yIzuH kathitavAn rE avizvAsinaH, rE vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSyE? tamatra mamAntikamAnayata|


yIzunA tE prOktAH, yuSmAkamapratyayAt;


tasmAt kSadya vidyamAnaM zcaH cullyAM nikSEpsyatE tAdRzaM yat kSEtrasthitaM kusumaM tat yadIzcara itthaM bibhUSayati, tarhi hE stOkapratyayinO yuSmAn kiM na paridhApayiSyati?


tadA sa tAn uktavAn, hE alpavizvAsinO yUyaM kutO vibhItha? tataH sa utthAya vAtaM sAgaranjca tarjayAmAsa, tatO nirvvAtamabhavat|


sa tAn babhASE yuSmAkaM vizvAsaH ka? tasmAttE bhItA vismitAzca parasparaM jagaduH, ahO kIdRgayaM manujaH pavanaM pAnIyanjcAdizati tadubhayaM tadAdEzaM vahati|


yatO yA bhUmiH svOpari bhUyaH patitaM vRSTiM pivatI tatphalAdhikAriNAM nimittam iSTAni zAkAdInyutpAdayati sA IzvarAd AziSaM prAptA|


sarvvaprANI tRNaistulyastattEjastRNapuSpavat| tRNAni parizuSyati puSpANi nipatanti ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos