Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kAkapakSiNAM kAryyaM vicArayata, tE na vapanti zasyAni ca na chindanti, tESAM bhANPAgArANi na santi kOSAzca na santi, tathApIzvarastEbhyO bhakSyANi dadAti, yUyaM pakSibhyaH zrESThatarA na kiM?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কাকপক্ষিণাং কাৰ্য্যং ৱিচাৰযত, তে ন ৱপন্তি শস্যানি চ ন ছিন্দন্তি, তেষাং ভাণ্ডাগাৰাণি ন সন্তি কোষাশ্চ ন সন্তি, তথাপীশ্ৱৰস্তেভ্যো ভক্ষ্যাণি দদাতি, যূযং পক্ষিভ্যঃ শ্ৰেষ্ঠতৰা ন কিং?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কাকপক্ষিণাং কার্য্যং ৱিচারযত, তে ন ৱপন্তি শস্যানি চ ন ছিন্দন্তি, তেষাং ভাণ্ডাগারাণি ন সন্তি কোষাশ্চ ন সন্তি, তথাপীশ্ৱরস্তেভ্যো ভক্ষ্যাণি দদাতি, যূযং পক্ষিভ্যঃ শ্রেষ্ঠতরা ন কিং?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကာကပက္ၐိဏာံ ကာရျျံ ဝိစာရယတ, တေ န ဝပန္တိ ၑသျာနိ စ န ဆိန္ဒန္တိ, တေၐာံ ဘာဏ္ဍာဂါရာဏိ န သန္တိ ကောၐာၑ္စ န သန္တိ, တထာပီၑွရသ္တေဘျော ဘက္ၐျာဏိ ဒဒါတိ, ယူယံ ပက္ၐိဘျး ၑြေၐ္ဌတရာ န ကိံ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 કાકપક્ષિણાં કાર્ય્યં વિચારયત, તે ન વપન્તિ શસ્યાનિ ચ ન છિન્દન્તિ, તેષાં ભાણ્ડાગારાણિ ન સન્તિ કોષાશ્ચ ન સન્તિ, તથાપીશ્વરસ્તેભ્યો ભક્ષ્યાણિ દદાતિ, યૂયં પક્ષિભ્યઃ શ્રેષ્ઠતરા ન કિં?

Ver Capítulo Copiar




लूका 12:24
13 Referencias Cruzadas  

atO mA bibhIta, yUyaM bahucaTakEbhyO bahumUlyAH|


tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|


vihAyasO vihaggamAn vilOkayata; tai rnOpyatE na kRtyatE bhANPAgArE na sanjcIyatE'pi; tathApi yuSmAkaM svargasthaH pitA tEbhya AhAraM vitarati|


tasmAt bhUpO'tiduHkhitaH, tathApi svazapathasya sahabhOjinAnjcAnurOdhAt tadanaggIkarttuM na zaktaH|


tatOvadad itthaM kariSyAmi, mama sarvvabhANPAgArANi bhagktvA bRhadbhANPAgArANi nirmmAya tanmadhyE sarvvaphalAni dravyANi ca sthApayiSyAmi|


bhakSyAjjIvanaM bhUSaNAccharIranjca zrESThaM bhavati|


yuSmAkaM ziraHkEzA api gaNitAH santi tasmAt mA vibhIta bahucaTakapakSibhyOpi yUyaM bahumUlyAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos