Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 11:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tadA prabhustaM prOvAca yUyaM phirUzilOkAH pAnapAtrANAM bhOjanapAtrANAnjca bahiH pariSkurutha kintu yuSmAkamanta rdaurAtmyai rduSkriyAbhizca paripUrNaM tiSThati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

39 तदा प्रभुस्तं प्रोवाच यूयं फिरूशिलोकाः पानपात्राणां भोजनपात्राणाञ्च बहिः परिष्कुरुथ किन्तु युष्माकमन्त र्दौरात्म्यै र्दुष्क्रियाभिश्च परिपूर्णं तिष्ठति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তদা প্ৰভুস্তং প্ৰোৱাচ যূযং ফিৰূশিলোকাঃ পানপাত্ৰাণাং ভোজনপাত্ৰাণাঞ্চ বহিঃ পৰিষ্কুৰুথ কিন্তু যুষ্মাকমন্ত ৰ্দৌৰাত্ম্যৈ ৰ্দুষ্ক্ৰিযাভিশ্চ পৰিপূৰ্ণং তিষ্ঠতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তদা প্রভুস্তং প্রোৱাচ যূযং ফিরূশিলোকাঃ পানপাত্রাণাং ভোজনপাত্রাণাঞ্চ বহিঃ পরিষ্কুরুথ কিন্তু যুষ্মাকমন্ত র্দৌরাত্ম্যৈ র্দুষ্ক্রিযাভিশ্চ পরিপূর্ণং তিষ্ঠতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တဒါ ပြဘုသ္တံ ပြောဝါစ ယူယံ ဖိရူၑိလောကား ပါနပါတြာဏာံ ဘောဇနပါတြာဏာဉ္စ ဗဟိး ပရိၐ္ကုရုထ ကိန္တု ယုၐ္မာကမန္တ ရ္ဒော်ရာတ္မျဲ ရ္ဒုၐ္ကြိယာဘိၑ္စ ပရိပူရ္ဏံ တိၐ္ဌတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 તદા પ્રભુસ્તં પ્રોવાચ યૂયં ફિરૂશિલોકાઃ પાનપાત્રાણાં ભોજનપાત્રાણાઞ્ચ બહિઃ પરિષ્કુરુથ કિન્તુ યુષ્માકમન્ત ર્દૌરાત્મ્યૈ ર્દુષ્ક્રિયાભિશ્ચ પરિપૂર્ણં તિષ્ઠતિ|

Ver Capítulo Copiar




लूका 11:39
26 Referencias Cruzadas  

yatO'ntaHkaraNAt kucintA badhaH pAradArikatA vEzyAgamanaM cairyyaM mithyAsAkSyam IzvaranindA caitAni sarvvANi niryyAnti|


aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|


tataH sa uvAca, yUyaM manuSyANAM nikaTE svAn nirdOSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvarO jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|


prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaM vAkyaM vaktuM prESayAmAsa, yasyAgamanam apEkSya tiSThAmO vayaM kiM sa Eva janastvaM? kiM vayamanyamapEkSya sthAsyAmaH?


sa daridralOkArtham acintayad iti na, kintu sa caura EvaM tannikaTE mudrAsampuTakasthityA tanmadhyE yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


pitA tasya hastE sarvvaM samarpitavAn svayam Izvarasya samIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyEtAni jnjAtvA rajanyAM bhOjanE sampUrNE sati,


tasmAt pitarOkathayat hE anAniya bhUmE rmUlyaM kinjcit saggOpya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayitunjca zaitAn kutastavAntaHkaraNE pravRttimajanayat?


aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|


bhaktavEzAH kintvasvIkRtabhaktiguNA bhaviSyanti; EtAdRzAnAM lOkAnAM saMmargaM parityaja|


zucInAM kRtE sarvvANyEva zucIni bhavanti kintu kalagkitAnAm avizvAsinAnjca kRtE zuci kimapi na bhavati yatastESAM buddhayaH saMvEdAzca kalagkitAH santi|


Izvarasya samIpavarttinO bhavata tEna sa yuSmAkaM samIpavarttI bhaviSyati| hE pApinaH, yUyaM svakarAn pariSkurudhvaM| hE dvimanOlOkAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos