Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 10:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 kintu marthA nAnAparicaryyAyAM vyagrA babhUva tasmAddhEtOstasya samIpamAgatya babhASE; hE prabhO mama bhaginI kEvalaM mamOpari sarvvakarmmaNAM bhAram arpitavatI tatra bhavatA kinjcidapi na manO nidhIyatE kim? mama sAhAyyaM karttuM bhavAn tAmAdizatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

40 किन्तु मर्था नानापरिचर्य्यायां व्यग्रा बभूव तस्माद्धेतोस्तस्य समीपमागत्य बभाषे; हे प्रभो मम भगिनी केवलं ममोपरि सर्व्वकर्म्मणां भारम् अर्पितवती तत्र भवता किञ्चिदपि न मनो निधीयते किम्? मम साहाय्यं कर्त्तुं भवान् तामादिशतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 কিন্তু মৰ্থা নানাপৰিচৰ্য্যাযাং ৱ্যগ্ৰা বভূৱ তস্মাদ্ধেতোস্তস্য সমীপমাগত্য বভাষে; হে প্ৰভো মম ভগিনী কেৱলং মমোপৰি সৰ্ৱ্ৱকৰ্ম্মণাং ভাৰম্ অৰ্পিতৱতী তত্ৰ ভৱতা কিঞ্চিদপি ন মনো নিধীযতে কিম্? মম সাহায্যং কৰ্ত্তুং ভৱান্ তামাদিশতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 কিন্তু মর্থা নানাপরিচর্য্যাযাং ৱ্যগ্রা বভূৱ তস্মাদ্ধেতোস্তস্য সমীপমাগত্য বভাষে; হে প্রভো মম ভগিনী কেৱলং মমোপরি সর্ৱ্ৱকর্ম্মণাং ভারম্ অর্পিতৱতী তত্র ভৱতা কিঞ্চিদপি ন মনো নিধীযতে কিম্? মম সাহায্যং কর্ত্তুং ভৱান্ তামাদিশতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ကိန္တု မရ္ထာ နာနာပရိစရျျာယာံ ဝျဂြာ ဗဘူဝ တသ္မာဒ္ဓေတောသ္တသျ သမီပမာဂတျ ဗဘာၐေ; ဟေ ပြဘော မမ ဘဂိနီ ကေဝလံ မမောပရိ သရွွကရ္မ္မဏာံ ဘာရမ် အရ္ပိတဝတီ တတြ ဘဝတာ ကိဉ္စိဒပိ န မနော နိဓီယတေ ကိမ်? မမ သာဟာယျံ ကရ္တ္တုံ ဘဝါန် တာမာဒိၑတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 કિન્તુ મર્થા નાનાપરિચર્ય્યાયાં વ્યગ્રા બભૂવ તસ્માદ્ધેતોસ્તસ્ય સમીપમાગત્ય બભાષે; હે પ્રભો મમ ભગિની કેવલં મમોપરિ સર્વ્વકર્મ્મણાં ભારમ્ અર્પિતવતી તત્ર ભવતા કિઞ્ચિદપિ ન મનો નિધીયતે કિમ્? મમ સાહાય્યં કર્ત્તું ભવાન્ તામાદિશતુ|

Ver Capítulo Copiar




लूका 10:40
12 Referencias Cruzadas  

tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjca bhavAn tAn visRjatu|


tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, hE prabhO, tat tvattO dUraM yAtu, tvAM prati kadApi na ghaTiSyatE|


tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|


tataH paraM tE gacchanta EkaM grAmaM pravivizuH; tadA marthAnAmA strI svagRhE tasyAtithyaM cakAra|


tatO yIzuH pratyuvAca hE marthE hE marthE, tvaM nAnAkAryyESu cintitavatI vyagrA cAsi,


ataEva kiM khAdiSyAmaH? kiM paridhAsyAmaH? EtadarthaM mA cESTadhvaM mA saMdigdhvanjca|


kintu sa mukhaM parAvartya tAn tarjayitvA gaditavAn yuSmAkaM manObhAvaH kaH, iti yUyaM na jAnItha|


anantaraM mariyam tasyA bhaginI marthA ca yasmin vaithanIyAgrAmE vasatastasmin grAmE iliyAsar nAmA pIPita Eka AsIt|


yIzu ryadyapimarthAyAM tadbhaginyAm iliyAsari cAprIyata,


tatra tadarthaM rajanyAM bhOjyE kRtE marthA paryyavESayad iliyAsar ca tasya saggibhiH sArddhaM bhOjanAsana upAvizat|


kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputrO yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos