Biblia Todo Logo
La Biblia Online
- Anuncios -




लूका 10:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yuSmAnahaM vadAmi, yUyaM yAni sarvvANi pazyatha tAni bahavO bhaviSyadvAdinO bhUpatayazca draSTumicchantOpi draSTuM na prApnuvan, yuSmAbhi ryA yAH kathAzca zrUyantE tAH zrOtumicchantOpi zrOtuM nAlabhanta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 युष्मानहं वदामि, यूयं यानि सर्व्वाणि पश्यथ तानि बहवो भविष्यद्वादिनो भूपतयश्च द्रष्टुमिच्छन्तोपि द्रष्टुं न प्राप्नुवन्, युष्माभि र्या याः कथाश्च श्रूयन्ते ताः श्रोतुमिच्छन्तोपि श्रोतुं नालभन्त।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যুষ্মানহং ৱদামি, যূযং যানি সৰ্ৱ্ৱাণি পশ্যথ তানি বহৱো ভৱিষ্যদ্ৱাদিনো ভূপতযশ্চ দ্ৰষ্টুমিচ্ছন্তোপি দ্ৰষ্টুং ন প্ৰাপ্নুৱন্, যুষ্মাভি ৰ্যা যাঃ কথাশ্চ শ্ৰূযন্তে তাঃ শ্ৰোতুমিচ্ছন্তোপি শ্ৰোতুং নালভন্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যুষ্মানহং ৱদামি, যূযং যানি সর্ৱ্ৱাণি পশ্যথ তানি বহৱো ভৱিষ্যদ্ৱাদিনো ভূপতযশ্চ দ্রষ্টুমিচ্ছন্তোপি দ্রষ্টুং ন প্রাপ্নুৱন্, যুষ্মাভি র্যা যাঃ কথাশ্চ শ্রূযন্তে তাঃ শ্রোতুমিচ্ছন্তোপি শ্রোতুং নালভন্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယုၐ္မာနဟံ ဝဒါမိ, ယူယံ ယာနိ သရွွာဏိ ပၑျထ တာနိ ဗဟဝေါ ဘဝိၐျဒွါဒိနော ဘူပတယၑ္စ ဒြၐ္ဋုမိစ္ဆန္တောပိ ဒြၐ္ဋုံ န ပြာပ္နုဝန်, ယုၐ္မာဘိ ရျာ ယား ကထာၑ္စ ၑြူယန္တေ တား ၑြောတုမိစ္ဆန္တောပိ ၑြောတုံ နာလဘန္တ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 યુષ્માનહં વદામિ, યૂયં યાનિ સર્વ્વાણિ પશ્યથ તાનિ બહવો ભવિષ્યદ્વાદિનો ભૂપતયશ્ચ દ્રષ્ટુમિચ્છન્તોપિ દ્રષ્ટું ન પ્રાપ્નુવન્, યુષ્માભિ ર્યા યાઃ કથાશ્ચ શ્રૂયન્તે તાઃ શ્રોતુમિચ્છન્તોપિ શ્રોતું નાલભન્ત|

Ver Capítulo Copiar




लूका 10:24
7 Referencias Cruzadas  

kintu yuSmAkaM nayanAni dhanyAni, yasmAt tAni vIkSantE; dhanyAzca yuSmAkaM zabdagrahAH, yasmAt tairAkarNyatE|


tapaH paraM sa ziSyAn prati parAvRtya guptaM jagAda, yUyamEtAni sarvvANi pazyatha tatO yuSmAkaM cakSUMSi dhanyAni|


anantaram EkO vyavasthApaka utthAya taM parIkSituM papraccha, hE upadEzaka anantAyuSaH prAptayE mayA kiM karaNIyaM?


yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTum atIvAvAnjchat tannirIkSyAnandacca|


EtE sarvvE pratijnjAyAH phalAnyaprApya kEvalaM dUrAt tAni nirIkSya vanditvA ca, pRthivyAM vayaM vidEzinaH pravAsinazcAsmaha iti svIkRtya vizvAsEna prANAn tatyajuH|


EtaiH sarvvai rvizvAsAt pramANaM prApi kintu pratijnjAyAH phalaM na prApi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos