Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 1:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 तस्य जाया द्वाविमौ निर्दोषौ प्रभोः सर्व्वाज्ञा व्यवस्थाश्च संमन्य ईश्वरदृष्टौ धार्म्मिकावास्ताम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তস্য জাযা দ্ৱাৱিমৌ নিৰ্দোষৌ প্ৰভোঃ সৰ্ৱ্ৱাজ্ঞা ৱ্যৱস্থাশ্চ সংমন্য ঈশ্ৱৰদৃষ্টৌ ধাৰ্ম্মিকাৱাস্তাম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তস্য জাযা দ্ৱাৱিমৌ নির্দোষৌ প্রভোঃ সর্ৱ্ৱাজ্ঞা ৱ্যৱস্থাশ্চ সংমন্য ঈশ্ৱরদৃষ্টৌ ধার্ম্মিকাৱাস্তাম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တသျ ဇာယာ ဒွါဝိမော် နိရ္ဒောၐော် ပြဘေား သရွွာဇ္ဉာ ဝျဝသ္ထာၑ္စ သံမနျ ဤၑွရဒၖၐ္ဋော် ဓာရ္မ္မိကာဝါသ္တာမ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 તસ્ય જાયા દ્વાવિમૌ નિર્દોષૌ પ્રભોઃ સર્વ્વાજ્ઞા વ્યવસ્થાશ્ચ સંમન્ય ઈશ્વરદૃષ્ટૌ ધાર્મ્મિકાવાસ્તામ્|

Ver Capítulo Copiar




लूका 1:6
33 Referencias Cruzadas  

tayOH santAna EkOpi nAsIt, yata ilIzEvA bandhyA tau dvAvEva vRddhAvabhavatAm|


tataH sa uvAca, yUyaM manuSyANAM nikaTE svAn nirdOSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvarO jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|


yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|


Etastin dAyUdapi kathitavAn yathA, sarvvadA mama sAkSAttaM sthApaya paramEzvaraM| sthitE maddakSiNE tasmin skhaliSyAmi tvahaM nahi|


sabhAsadlOkAn prati paulO'nanyadRSTyA pazyan akathayat, hE bhrAtRgaNA adya yAvat saralEna sarvvAntaHkaraNEnEzvarasya sAkSAd AcarAmi|


Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi|


IzvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMzO'dhikArazca kOpi nAsti|


tataH zArIrikaM nAcaritvAsmAbhirAtmikam AcaradbhirvyavasthAgranthE nirddiSTAni puNyakarmmANi sarvvANi sAdhyantE|


tathApi mamaiSA vAnjchA yad yUyamidam avagatA bhavatha,


aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|


Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAnjca lOkAnAM madhyE tiSThata,


yataH sa svasammukhE pavitrAn niSkalagkAn anindanIyAMzca yuSmAn sthApayitum icchati|


aparamasmAkaM prabhu ryIzukhrISTaH svakIyaiH sarvvaiH pavitralOkaiH sArddhaM yadAgamiSyati tadA yUyaM yathAsmAkaM tAtasyEzvarasya sammukhE pavitratayA nirdOSA bhaviSyatha tathA yuSmAkaM manAMsi sthirIkriyantAM|


ataEva hE priyatamAH, tAni pratIkSamANA yUyaM niSkalagkA aninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|


sa dhArmmikO 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karOti sa tasmAt jAta ityapi jAnIta|


vayaM taM jAnIma iti tadIyAjnjApAlanEnAvagacchAmaH|


hE priyabAlakAH, kazcid yuSmAkaM bhramaM na janayEt, yaH kazcid dharmmAcAraM karOti sa tAdRg dhArmmikO bhavati yAdRk sa dhAmmikO 'sti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos