Biblia Todo Logo
La Biblia Online

- Anuncios -




यहूदा 1:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 यस्माद् एतद्रूपदण्डप्राप्तये पूर्व्वं लिखिताः केचिज्जना अस्मान् उपसृप्तवन्तः, ते ऽधार्म्मिकलोका अस्माकम् ईश्वरस्यानुग्रहं ध्वजीकृत्य लम्पटताम् आचरन्ति, अद्वितीयो ऽधिपति र्यो ऽस्माकं प्रभु र्यीशुख्रीष्टस्तं नाङ्गीकुर्व्वन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যস্মাদ্ এতদ্ৰূপদণ্ডপ্ৰাপ্তযে পূৰ্ৱ্ৱং লিখিতাঃ কেচিজ্জনা অস্মান্ উপসৃপ্তৱন্তঃ, তে ঽধাৰ্ম্মিকলোকা অস্মাকম্ ঈশ্ৱৰস্যানুগ্ৰহং ধ্ৱজীকৃত্য লম্পটতাম্ আচৰন্তি, অদ্ৱিতীযো ঽধিপতি ৰ্যো ঽস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টস্তং নাঙ্গীকুৰ্ৱ্ৱন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যস্মাদ্ এতদ্রূপদণ্ডপ্রাপ্তযে পূর্ৱ্ৱং লিখিতাঃ কেচিজ্জনা অস্মান্ উপসৃপ্তৱন্তঃ, তে ঽধার্ম্মিকলোকা অস্মাকম্ ঈশ্ৱরস্যানুগ্রহং ধ্ৱজীকৃত্য লম্পটতাম্ আচরন্তি, অদ্ৱিতীযো ঽধিপতি র্যো ঽস্মাকং প্রভু র্যীশুখ্রীষ্টস্তং নাঙ্গীকুর্ৱ্ৱন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယသ္မာဒ် ဧတဒြူပဒဏ္ဍပြာပ္တယေ ပူရွွံ လိခိတား ကေစိဇ္ဇနာ အသ္မာန် ဥပသၖပ္တဝန္တး, တေ 'ဓာရ္မ္မိကလောကာ အသ္မာကမ် ဤၑွရသျာနုဂြဟံ ဓွဇီကၖတျ လမ္ပဋတာမ် အာစရန္တိ, အဒွိတီယော 'ဓိပတိ ရျော 'သ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋသ္တံ နာင်္ဂီကုရွွန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યસ્માદ્ એતદ્રૂપદણ્ડપ્રાપ્તયે પૂર્વ્વં લિખિતાઃ કેચિજ્જના અસ્માન્ ઉપસૃપ્તવન્તઃ, તે ઽધાર્મ્મિકલોકા અસ્માકમ્ ઈશ્વરસ્યાનુગ્રહં ધ્વજીકૃત્ય લમ્પટતામ્ આચરન્તિ, અદ્વિતીયો ઽધિપતિ ર્યો ઽસ્માકં પ્રભુ ર્યીશુખ્રીષ્ટસ્તં નાઙ્ગીકુર્વ્વન્તિ|

Ver Capítulo Copiar




यहूदा 1:4
32 Referencias Cruzadas  

kintu kSaNadAyAM sakalalOkESu suptESu tasya ripurAgatya tESAM gOdhUmabIjAnAM madhyE vanyayavamabIjAnyuptvA vavrAja|


yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTa EtayOrubhayOH paricayE prAptE'nantAyu rbhavati|


tatO barNabbAstatra upasthitaH san IzvarasyAnugrahasya phalaM dRSTvA sAnandO jAtaH,


vizESatO'smAkam AjnjAm aprApyApi kiyantO janA asmAkaM madhyAd gatvA tvakchEdO mUsAvyavasthA ca pAlayitavyAviti yuSmAn zikSayitvA yuSmAkaM manasAmasthairyyaM kRtvA yuSmAn sasandEhAn akurvvan EtAM kathAM vayam azRnma|


yatazchalEnAgatA asmAn dAsAn karttum icchavaH katipayA bhAktabhrAtaraH khrISTEna yIzunAsmabhyaM dattaM svAtantryam anusandhAtuM cArA iva samAjaM prAvizan|


hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|


ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


yadi kazcit svajAtIyAn lOkAn vizESataH svIyaparijanAn na pAlayati tarhi sa vizvAsAd bhraSTO 'pyadhamazca bhavati|


yadi vayaM tam anaggIkurmmastarhi sO 'smAnapyanaggIkariSyati|


yatO yE janAH pracchannaM gEhAn pravizanti pApai rbhAragrastA nAnAvidhAbhilASaizcAlitA yAH kAminyO


yUyaM svAdhInA ivAcarata tathApi duSTatAyA vESasvarUpAM svAdhInatAM dhArayanta iva nahi kintvIzvarasya dAsA iva|


tE cAvizvAsAd vAkyEna skhalanti skhalanE ca niyuktAH santi|


dhArmmikEnApi cEt trANam atikRcchrENa gamyatE| tarhyadhArmmikapApibhyAm AzrayaH kutra lapsyatE|


vizESatO yE 'mEdhyAbhilASAt zArIrikasukham anugacchanti kartRtvapadAni cAvajAnanti tAnEva (rOddhuM pArayati|) tE duHsAhasinaH pragalbhAzca|


kintu taiH kutsitavyabhicAribhi rduSTAtmabhiH kliSTaM dhArmmikaM lOTaM rakSitavAn|


kintvadhunA varttamAnE AkAzabhUmaNPalE tEnaiva vAkyEna vahnyarthaM guptE vicAradinaM duSTamAnavAnAM vinAzanjca yAvad rakSyatE|


yIzurabhiSiktastrAtEti yO nAggIkarOti taM vinA kO 'parO 'nRtavAdI bhavEt? sa Eva khrISTAri ryaH pitaraM putranjca nAggIkarOti|


sarvvAn prati vicArAjnjAsAdhanAyAgamiSyati| tadA cAdhArmmikAH sarvvE jAtA yairaparAdhinaH| vidharmmakarmmaNAM tESAM sarvvESAmEva kAraNAt| tathA tadvaiparItyEnApyadharmmAcAripApinAM| uktakaThOravAkyAnAM sarvvESAmapi kAraNAt| paramEzEna dOSitvaM tESAM prakAzayiSyatE||


phalataH zESasamayE svEcchAtO 'dharmmAcAriNO nindakA upasthAsyantIti|


hE prabhO nAmadhEyAttE kO na bhItiM gamiSyati| kO vA tvadIyanAmnazca prazaMsAM na kariSyati| kEvalastvaM pavitrO 'si sarvvajAtIyamAnavAH| tvAmEvAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vicArAjnjAH prAdurbhAvaM gatAH kila||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos