Biblia Todo Logo
La Biblia Online

- Anuncios -




यहूदा 1:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 Izvarasya prEmnA svAn rakSata, anantajIvanAya cAsmAkaM prabhO ryIzukhrISTasya kRpAM pratIkSadhvaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 ईश्वरस्य प्रेम्ना स्वान् रक्षत, अनन्तजीवनाय चास्माकं प्रभो र्यीशुख्रीष्टस्य कृपां प्रतीक्षध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ঈশ্ৱৰস্য প্ৰেম্না স্ৱান্ ৰক্ষত, অনন্তজীৱনায চাস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য কৃপাং প্ৰতীক্ষধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ঈশ্ৱরস্য প্রেম্না স্ৱান্ রক্ষত, অনন্তজীৱনায চাস্মাকং প্রভো র্যীশুখ্রীষ্টস্য কৃপাং প্রতীক্ষধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဤၑွရသျ ပြေမ္နာ သွာန် ရက္ၐတ, အနန္တဇီဝနာယ စာသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ ကၖပါံ ပြတီက္ၐဓွံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 ઈશ્વરસ્ય પ્રેમ્ના સ્વાન્ રક્ષત, અનન્તજીવનાય ચાસ્માકં પ્રભો ર્યીશુખ્રીષ્ટસ્ય કૃપાં પ્રતીક્ષધ્વં|

Ver Capítulo Copiar




यहूदा 1:21
31 Referencias Cruzadas  

mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|


yO janO mamAjnjA gRhItvA tA Acarati saEva mayi prIyatE; yO janazca mayi prIyatE saEva mama pituH priyapAtraM bhaviSyati, tathAhamapi tasmin prItvA tasmai svaM prakAzayiSyAmi|


tatO barNabbAstatra upasthitaH san IzvarasyAnugrahasya phalaM dRSTvA sAnandO jAtaH,


tEna mRtyunA yadvat pApasya rAjatvam abhavat tadvad asmAkaM prabhuyIzukhrISTadvArAnantajIvanadAyipuNyEnAnugrahasya rAjatvaM bhavati|


pratyAzAtO vrIPitatvaM na jAyatE, yasmAd asmabhyaM dattEna pavitrENAtmanAsmAkam antaHkaraNAnIzvarasya prEmavAriNA siktAni|


yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE|


vaitESAM kEnApi na zakyamityasmin dRPhavizvAsO mamAstE|


prabhO ryIzukhrISTasyAnugraha Izvarasya prEma pavitrasyAtmanO bhAgitvanjca sarvvAn yuSmAn prati bhUyAt| tathAstu|


Izvarasya prEmni khrISTasya sahiSNutAyAnjca prabhuH svayaM yuSmAkam antaHkaraNAni vinayatu|


asmAkaM tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi anugrahaM dayAM zAntinjca kuryyAstAM|


prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


atO vicAradinE sa yathA prabhOH kRpAbhAjanaM bhavEt tAdRzaM varaM prabhustasmai dEyAt| iphiSanagarE'pi sa kati prakArai rmAm upakRtavAn tat tvaM samyag vEtsi|


tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi prasAdaM dayAM zAntinjca kriyAstAM|


zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE|


tadvat khrISTO'pi bahUnAM pApavahanArthaM balirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAd bhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaM dAsyati|


tasyEzvaradinasyAgamanaM pratIkSamANairAkAgkSamANaizca yUSmAbhi rdharmmAcArEzvarabhaktibhyAM kIdRzai rlOkai rbhavitavyaM?


asmAsvIzvarasya yat prEma varttatE tad vayaM jnjAtavantastasmin vizvAsitavantazca| IzvaraH prEmasvarUpaH prEmnI yastiSThati sa IzvarE tiSThati tasmiMzcEzvarastiSThati|


ya IzvarAt jAtaH sa pApAcAraM na karOti kintvIzvarAt jAtO janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|


hE priyabAlakAH, yUyaM dEvamUrttibhyaH svAn rakSata| AmEn|


yIzukhrISTasya dAsO yAkUbO bhrAtA yihUdAstAtEnEzvarENa pavitrIkRtAn yIzukhrISTEna rakSitAMzcAhUtAn lOkAn prati patraM likhati|


aparaM yUyaM vivicya kAMzcid anukampadhvaM


aparanjca yuSmAn skhalanAd rakSitum ullAsEna svIyatEjasaH sAkSAt nirddOSAn sthApayitunjca samarthO


mESavatsasya raktEna svasAkSyavacanEna ca| tE tu nirjitavantastaM na ca snEham akurvvata| prANOSvapi svakIyESu maraNasyaiva sagkaTE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos