Biblia Todo Logo
La Biblia Online

- Anuncios -




यहूदा 1:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 sarvvAn prati vicArAjnjAsAdhanAyAgamiSyati| tadA cAdhArmmikAH sarvvE jAtA yairaparAdhinaH| vidharmmakarmmaNAM tESAM sarvvESAmEva kAraNAt| tathA tadvaiparItyEnApyadharmmAcAripApinAM| uktakaThOravAkyAnAM sarvvESAmapi kAraNAt| paramEzEna dOSitvaM tESAM prakAzayiSyatE||

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 सर्व्वान् प्रति विचाराज्ञासाधनायागमिष्यति। तदा चाधार्म्मिकाः सर्व्वे जाता यैरपराधिनः। विधर्म्मकर्म्मणां तेषां सर्व्वेषामेव कारणात्। तथा तद्वैपरीत्येनाप्यधर्म्माचारिपापिनां। उक्तकठोरवाक्यानां सर्व्वेषामपि कारणात्। परमेशेन दोषित्वं तेषां प्रकाशयिष्यते॥

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 সৰ্ৱ্ৱান্ প্ৰতি ৱিচাৰাজ্ঞাসাধনাযাগমিষ্যতি| তদা চাধাৰ্ম্মিকাঃ সৰ্ৱ্ৱে জাতা যৈৰপৰাধিনঃ| ৱিধৰ্ম্মকৰ্ম্মণাং তেষাং সৰ্ৱ্ৱেষামেৱ কাৰণাৎ| তথা তদ্ৱৈপৰীত্যেনাপ্যধৰ্ম্মাচাৰিপাপিনাং| উক্তকঠোৰৱাক্যানাং সৰ্ৱ্ৱেষামপি কাৰণাৎ| পৰমেশেন দোষিৎৱং তেষাং প্ৰকাশযিষ্যতে||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 সর্ৱ্ৱান্ প্রতি ৱিচারাজ্ঞাসাধনাযাগমিষ্যতি| তদা চাধার্ম্মিকাঃ সর্ৱ্ৱে জাতা যৈরপরাধিনঃ| ৱিধর্ম্মকর্ম্মণাং তেষাং সর্ৱ্ৱেষামেৱ কারণাৎ| তথা তদ্ৱৈপরীত্যেনাপ্যধর্ম্মাচারিপাপিনাং| উক্তকঠোরৱাক্যানাং সর্ৱ্ৱেষামপি কারণাৎ| পরমেশেন দোষিৎৱং তেষাং প্রকাশযিষ্যতে||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 သရွွာန် ပြတိ ဝိစာရာဇ္ဉာသာဓနာယာဂမိၐျတိ၊ တဒါ စာဓာရ္မ္မိကား သရွွေ ဇာတာ ယဲရပရာဓိနး၊ ဝိဓရ္မ္မကရ္မ္မဏာံ တေၐာံ သရွွေၐာမေဝ ကာရဏာတ်၊ တထာ တဒွဲပရီတျေနာပျဓရ္မ္မာစာရိပါပိနာံ၊ ဥက္တကဌောရဝါကျာနာံ သရွွေၐာမပိ ကာရဏာတ်၊ ပရမေၑေန ဒေါၐိတွံ တေၐာံ ပြကာၑယိၐျတေ။

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 સર્વ્વાન્ પ્રતિ વિચારાજ્ઞાસાધનાયાગમિષ્યતિ| તદા ચાધાર્મ્મિકાઃ સર્વ્વે જાતા યૈરપરાધિનઃ| વિધર્મ્મકર્મ્મણાં તેષાં સર્વ્વેષામેવ કારણાત્| તથા તદ્વૈપરીત્યેનાપ્યધર્મ્માચારિપાપિનાં| ઉક્તકઠોરવાક્યાનાં સર્વ્વેષામપિ કારણાત્| પરમેશેન દોષિત્વં તેષાં પ્રકાશયિષ્યતે||

Ver Capítulo Copiar




यहूदा 1:15
35 Referencias Cruzadas  

sa manuSyaputraH EtasmAt kAraNAt pitA daNPakaraNAdhikAramapi tasmin samarpitavAn|


yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|


kintu tvaM nijaM bhrAtaraM kutO dUSayasi? tathA tvaM nijaM bhrAtaraM kutastucchaM jAnAsi? khrISTasya vicArasiMhAsanasya sammukhE sarvvairasmAbhirupasthAtavyaM;


yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|


tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasya nyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiM svArthaM kOpaM sanjcinOSi?


ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|


bahiHsthAnAM tu vicAra IzvarENa kAriSyatE| atO yuSmAbhiH sa pAtakI svamadhyAd bahiSkriyatAM|


aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmikO 'vAdhyO duSTaH pApiSThO 'pavitrO 'zuciH pitRhantA mAtRhantA narahantA


tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNO darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|


anantaraM pRthivIta udgacchan apara EkaH pazu rmayA dRSTaH sa mESazAvakavat zRggadvayaviziSTa AsIt nAgavaccAbhASata|


Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos