Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 9:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 pazcAt tatpagkEna tasyAndhasya nEtrE pralipya tamityAdizat gatvA zilOhE 'rthAt prEritanAmni sarasi snAhi| tatOndhO gatvA tatrAsnAt tataH prannacakSu rbhUtvA vyAghuTyAgAt|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 पश्चात् तत्पङ्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे ऽर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 পশ্চাৎ তৎপঙ্কেন তস্যান্ধস্য নেত্ৰে প্ৰলিপ্য তমিত্যাদিশৎ গৎৱা শিলোহে ঽৰ্থাৎ প্ৰেৰিতনাম্নি সৰসি স্নাহি| ততোন্ধো গৎৱা তত্ৰাস্নাৎ ততঃ প্ৰন্নচক্ষু ৰ্ভূৎৱা ৱ্যাঘুট্যাগাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 পশ্চাৎ তৎপঙ্কেন তস্যান্ধস্য নেত্রে প্রলিপ্য তমিত্যাদিশৎ গৎৱা শিলোহে ঽর্থাৎ প্রেরিতনাম্নি সরসি স্নাহি| ততোন্ধো গৎৱা তত্রাস্নাৎ ততঃ প্রন্নচক্ষু র্ভূৎৱা ৱ্যাঘুট্যাগাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပၑ္စာတ် တတ္ပင်္ကေန တသျာန္ဓသျ နေတြေ ပြလိပျ တမိတျာဒိၑတ် ဂတွာ ၑိလောဟေ 'ရ္ထာတ် ပြေရိတနာမ္နိ သရသိ သ္နာဟိ၊ တတောန္ဓော ဂတွာ တတြာသ္နာတ် တတး ပြန္နစက္ၐု ရ္ဘူတွာ ဝျာဃုဋျာဂါတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 પશ્ચાત્ તત્પઙ્કેન તસ્યાન્ધસ્ય નેત્રે પ્રલિપ્ય તમિત્યાદિશત્ ગત્વા શિલોહે ઽર્થાત્ પ્રેરિતનામ્નિ સરસિ સ્નાહિ| તતોન્ધો ગત્વા તત્રાસ્નાત્ તતઃ પ્રન્નચક્ષુ ર્ભૂત્વા વ્યાઘુટ્યાગાત્|

Ver Capítulo Copiar




योहन 9:7
21 Referencias Cruzadas  

EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|


aparanjca zIlOhanAmna uccagRhasya patanAd yE'STAdazajanA mRtAstE yirUzAlami nivAsisarvvalOkEbhyO'dhikAparAdhinaH kiM yUyamityaM bOdhadhvE?


yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||


tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya?


tESAM kEcid avadan yOndhAya cakSuSI dattavAn sa kim asya mRtyuM nivArayituM nAzaknOt?


tataH sOvadad yIzanAmaka EkO janO mama nayanE pagkEna pralipya ityAjnjApayat zilOhakAsAraM gatvA tatra snAhi| tatastatra gatvA mayi snAtE dRSTimahaM labdhavAn|


pazcAd yIzuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantazcAndhA bhavantItyabhiprAyENa jagadAham Agaccham|


yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|


yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn|


anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos