Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 9:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagatO jyOtiHsvarUpOsmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 अहं यावत्कालं जगति तिष्ठामि तावत्कालं जगतो ज्योतिःस्वरूपोस्मि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অহং যাৱৎকালং জগতি তিষ্ঠামি তাৱৎকালং জগতো জ্যোতিঃস্ৱৰূপোস্মি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অহং যাৱৎকালং জগতি তিষ্ঠামি তাৱৎকালং জগতো জ্যোতিঃস্ৱরূপোস্মি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အဟံ ယာဝတ္ကာလံ ဇဂတိ တိၐ္ဌာမိ တာဝတ္ကာလံ ဇဂတော ဇျောတိးသွရူပေါသ္မိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અહં યાવત્કાલં જગતિ તિષ્ઠામિ તાવત્કાલં જગતો જ્યોતિઃસ્વરૂપોસ્મિ|

Ver Capítulo Copiar




योहन 9:5
17 Referencias Cruzadas  

yadEtadvacanaM yizayiyabhaviSyadvAdinA prOktaM, tat tadA saphalam abhUt|


yUyaM jagati dIptirUpAH, bhUdharOpari sthitaM nagaraM guptaM bhavituM nahi zakSyati|


yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||


yO janO mAM pratyEti sa yathAndhakArE na tiSThati tadartham ahaM jyOtiHsvarUpO bhUtvA jagatyasmin avatIrNavAn|


tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|


prabhurasmAn ittham AdiSTavAn yathA, yAvacca jagataH sImAM lOkAnAM trANakAraNAt| mayAnyadEzamadhyE tvaM sthApitO bhUH pradIpavat||


yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|


bhaviSyadvAdigaNO mUsAzca bhAvikAryyasya yadidaM pramANam adadurEtad vinAnyAM kathAM na kathayitvA IzvarAd anugrahaM labdhvA mahatAM kSudrANAnjca sarvvESAM samIpE pramANaM dattvAdya yAvat tiSThAmi|


EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"


tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos