Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 9:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 mUsAvaktrENEzvarO jagAda tajjAnImaH kintvESa kutratyalOka iti na jAnImaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 मूसावक्त्रेणेश्वरो जगाद तज्जानीमः किन्त्वेष कुत्रत्यलोक इति न जानीमः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 মূসাৱক্ত্ৰেণেশ্ৱৰো জগাদ তজ্জানীমঃ কিন্ত্ৱেষ কুত্ৰত্যলোক ইতি ন জানীমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 মূসাৱক্ত্রেণেশ্ৱরো জগাদ তজ্জানীমঃ কিন্ত্ৱেষ কুত্রত্যলোক ইতি ন জানীমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 မူသာဝက္တြေဏေၑွရော ဇဂါဒ တဇ္ဇာနီမး ကိန္တွေၐ ကုတြတျလောက ဣတိ န ဇာနီမး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 મૂસાવક્ત્રેણેશ્વરો જગાદ તજ્જાનીમઃ કિન્ત્વેષ કુત્રત્યલોક ઇતિ ન જાનીમઃ|

Ver Capítulo Copiar




योहन 9:29
28 Referencias Cruzadas  

kintu phirUzinastat zrutvA gaditavantaH, bAlsibUbnAmnO bhUtarAjasya sAhAyyaM vinA nAyaM bhUtAn tyAjayati|


zESE dvau mRSAsAkSiNAvAgatya jagadatuH, pumAnayamakathayat, ahamIzvaramandiraM bhaMktvA dinatrayamadhyE tannirmmAtuM zaknOmi|


svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|


mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|


manujOyaM kasmAdAgamad iti vayaM jAnOmaH kintvabhiSiktta AgatE sa kasmAdAgatavAn iti kOpi jnjAtuM na zakSyati|


tadA yIzu rmadhyEmandiram upadizan uccaiHkAram ukttavAn yUyaM kiM mAM jAnItha? kasmAccAgatOsmi tadapi kiM jAnItha? nAhaM svata AgatOsmi kintu yaH satyavAdI saEva mAM prESitavAn yUyaM taM na jAnItha|


tadA yIzuH pratyuditavAn yadyapi svArthE'haM svayaM sAkSyaM dadAmi tathApi mat sAkSyaM grAhyaM yasmAd ahaM kuta AgatOsmi kva yAmi ca tadahaM jAnAmi kintu kuta AgatOsmi kutra gacchAmi ca tad yUyaM na jAnItha|


sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?


tadA tE punazca taM pUrvvAndham AhUya vyAharan Izvarasya guNAn vada ESa manuSyaH pApIti vayaM jAnImaH|


sOvadad ESa mama lOcanE prasannE 'karOt tathApi kutratyalOka iti yUyaM na jAnItha Etad AzcaryyaM bhavati|


tadA lOkA EtAvatparyyantAM tadIyAM kathAM zrutvA prOccairakathayan, EnaM bhUmaNPalAd dUrIkuruta, EtAdRzajanasya jIvanaM nOcitam|


tathApi khrISTO duHkhaM bhuktvA sarvvESAM pUrvvaM zmazAnAd utthAya nijadEzIyAnAM bhinnadEzIyAnAnjca samIpE dIptiM prakAzayiSyati


kastvAM zAstRtvavicArayitRtvapadayO rniyuktavAn, iti vAkyamuktvA tai ryO mUsA avajnjAtastamEva IzvaraH stambamadhyE darzanadAtrA tEna dUtEna zAstAraM muktidAtAranjca kRtvA prESayAmAsa|


purA ya IzvarO bhaviSyadvAdibhiH pitRlOkEbhyO nAnAsamayE nAnAprakAraM kathitavAn


sa Etasmin zESakAlE nijaputrENAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tEnaiva ca sarvvajaganti sRSTavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos