Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 9:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 यिहूदीयानां भयात् तस्य पितरौ वाक्यमिदम् अवदतां यतः कोपि मनुष्यो यदि यीशुम् अभिषिक्तं वदति तर्हि स भजनगृहाद् दूरीकारिष्यते यिहूदीया इति मन्त्रणाम् अकुर्व्वन्

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যিহূদীযানাং ভযাৎ তস্য পিতৰৌ ৱাক্যমিদম্ অৱদতাং যতঃ কোপি মনুষ্যো যদি যীশুম্ অভিষিক্তং ৱদতি তৰ্হি স ভজনগৃহাদ্ দূৰীকাৰিষ্যতে যিহূদীযা ইতি মন্ত্ৰণাম্ অকুৰ্ৱ্ৱন্

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যিহূদীযানাং ভযাৎ তস্য পিতরৌ ৱাক্যমিদম্ অৱদতাং যতঃ কোপি মনুষ্যো যদি যীশুম্ অভিষিক্তং ৱদতি তর্হি স ভজনগৃহাদ্ দূরীকারিষ্যতে যিহূদীযা ইতি মন্ত্রণাম্ অকুর্ৱ্ৱন্

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယိဟူဒီယာနာံ ဘယာတ် တသျ ပိတရော် ဝါကျမိဒမ် အဝဒတာံ ယတး ကောပိ မနုၐျော ယဒိ ယီၑုမ် အဘိၐိက္တံ ဝဒတိ တရှိ သ ဘဇနဂၖဟာဒ် ဒူရီကာရိၐျတေ ယိဟူဒီယာ ဣတိ မန္တြဏာမ် အကုရွွန္

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 યિહૂદીયાનાં ભયાત્ તસ્ય પિતરૌ વાક્યમિદમ્ અવદતાં યતઃ કોપિ મનુષ્યો યદિ યીશુમ્ અભિષિક્તં વદતિ તર્હિ સ ભજનગૃહાદ્ દૂરીકારિષ્યતે યિહૂદીયા ઇતિ મન્ત્રણામ્ અકુર્વ્વન્

Ver Capítulo Copiar




योहन 9:22
24 Referencias Cruzadas  

yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RृtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|


tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,


lOkA yuSmAn bhajanagRhEbhyO dUrIkariSyanti tathA yasmin samayE yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyantE sa samaya Agacchanti|


arimathIyanagarasya yUSaphnAmA ziSya Eka AsIt kintu yihUdIyEbhyO bhayAt prakAzitO na bhavati; sa yIzO rdEhaM nEtuM pIlAtasyAnumatiM prArthayata, tataH pIlAtEnAnumatE sati sa gatvA yIzO rdEham anayat|


tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|


kintu yihUdIyAnAM bhayAt kOpi tasya pakSE spaSTaM nAkathayat|


sa dRSTim AptavAn iti yihUdIyAstasya dRSTiM prAptasya janasya pitrO rmukhAd azrutvA na pratyayan|


kintvadhunA kathaM dRSTiM prAptavAn tadAvAM n jAnIvaH kOsya cakSuSI prasannE kRtavAn tadapi na jAnIva ESa vayaHprApta EnaM pRcchata svakathAM svayaM vakSyati|


tE vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAttE taM bahirakurvvan|


tadanantaraM yihUdIyaiH sa bahirakriyata yIzuriti vArttAM zrutvA taM sAkSAt prApya pRSTavAn Izvarasya putrE tvaM vizvasiSi?


tatastE prEritAvAhUya EtadAjnjApayan itaH paraM yIzO rnAmnA kadApi kAmapi kathAM mA kathayataM kimapi nOpadizanjca|


tESAM sagghAntargO bhavituM kOpi pragalbhatAM nAgamat kintu lOkAstAn samAdriyanta|


tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos