Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 8:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma| ibrAhIm bhaviSyadvAdinanjca sarvvE mRtAH kintu tvaM bhASasE yO narO mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM na lapsyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

52 यिहूदीयास्तमवदन् त्वं भूतग्रस्त इतीदानीम् अवैष्म। इब्राहीम् भविष्यद्वादिनञ्च सर्व्वे मृताः किन्तु त्वं भाषसे यो नरो मम भारतीं गृह्लाति स जातु निधानास्वादं न लप्स्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 যিহূদীযাস্তমৱদন্ ৎৱং ভূতগ্ৰস্ত ইতীদানীম্ অৱৈষ্ম| ইব্ৰাহীম্ ভৱিষ্যদ্ৱাদিনঞ্চ সৰ্ৱ্ৱে মৃতাঃ কিন্তু ৎৱং ভাষসে যো নৰো মম ভাৰতীং গৃহ্লাতি স জাতু নিধানাস্ৱাদং ন লপ্স্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 যিহূদীযাস্তমৱদন্ ৎৱং ভূতগ্রস্ত ইতীদানীম্ অৱৈষ্ম| ইব্রাহীম্ ভৱিষ্যদ্ৱাদিনঞ্চ সর্ৱ্ৱে মৃতাঃ কিন্তু ৎৱং ভাষসে যো নরো মম ভারতীং গৃহ্লাতি স জাতু নিধানাস্ৱাদং ন লপ্স্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 ယိဟူဒီယာသ္တမဝဒန် တွံ ဘူတဂြသ္တ ဣတီဒါနီမ် အဝဲၐ္မ၊ ဣဗြာဟီမ် ဘဝိၐျဒွါဒိနဉ္စ သရွွေ မၖတား ကိန္တု တွံ ဘာၐသေ ယော နရော မမ ဘာရတီံ ဂၖဟ္လာတိ သ ဇာတု နိဓာနာသွာဒံ န လပ္သျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

52 યિહૂદીયાસ્તમવદન્ ત્વં ભૂતગ્રસ્ત ઇતીદાનીમ્ અવૈષ્મ| ઇબ્રાહીમ્ ભવિષ્યદ્વાદિનઞ્ચ સર્વ્વે મૃતાઃ કિન્તુ ત્વં ભાષસે યો નરો મમ ભારતીં ગૃહ્લાતિ સ જાતુ નિધાનાસ્વાદં ન લપ્સ્યતે|

Ver Capítulo Copiar




योहन 8:52
14 Referencias Cruzadas  

yatO yOhan Agatya na bhuktavAn na pItavAMzca, tEna lOkA vadanti, sa bhUtagrasta iti|


tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,


tatO yIzuH pratyuditavAn, yO janO mayi prIyatE sa mamAjnjA api gRhlAti, tEna mama pitApi tasmin prESyatE, AvAnjca tannikaTamAgatya tEna saha nivatsyAvaH|


dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|


anyacca tvam EtajjagatO yAllOkAn mahyam adadA ahaM tEbhyastava nAmnastattvajnjAnam adadAM, tE tavaivAsan, tvaM tAn mahyamadadAH, tasmAttE tavOpadEzam agRhlan|


tadA lOkA avadan tvaM bhUtagrastastvAM hantuM kO yatatE?


tadA yihUdIyAH prAvOcan kimayam AtmaghAtaM kariSyati? yatO yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha iti vAkyaM bravIti|


tadA yihUdIyAH pratyavAdiSuH tvamEkaH zOmirONIyO bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?


ahaM yuSmabhyam atIva yathArthaM kathayAmi yO narO madIyaM vAcaM manyatE sa kadAcana nidhanaM na drakSyati|


yUyaM taM nAvagacchatha kintvahaM tamavagacchAmi taM nAvagacchAmIti vAkyaM yadi vadAmi tarhi yUyamiva mRSAbhASI bhavAmi kintvahaM tamavagacchAmi tadAkSAmapi gRhlAmi|


tadA tE punazca taM pUrvvAndham AhUya vyAharan Izvarasya guNAn vada ESa manuSyaH pApIti vayaM jAnImaH|


EtE sarvvE pratijnjAyAH phalAnyaprApya kEvalaM dUrAt tAni nirIkSya vanditvA ca, pRthivyAM vayaM vidEzinaH pravAsinazcAsmaha iti svIkRtya vizvAsEna prANAn tatyajuH|


tathApi divyadUtagaNEbhyO yaH kinjcin nyUnIkRtO'bhavat taM yIzuM mRtyubhOgahEtOstEjOgauravarUpENa kirITEna vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvvESAM kRtE mRtyum asvadata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos