Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 8:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 yuyam ibrAhImO vaMza ityahaM jAnAmi kintu mama kathA yuSmAkam antaHkaraNESu sthAnaM na prApnuvanti tasmAddhEtO rmAM hantum IhadhvE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

37 युयम् इब्राहीमो वंश इत्यहं जानामि किन्तु मम कथा युष्माकम् अन्तःकरणेषु स्थानं न प्राप्नुवन्ति तस्माद्धेतो र्मां हन्तुम् ईहध्वे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 যুযম্ ইব্ৰাহীমো ৱংশ ইত্যহং জানামি কিন্তু মম কথা যুষ্মাকম্ অন্তঃকৰণেষু স্থানং ন প্ৰাপ্নুৱন্তি তস্মাদ্ধেতো ৰ্মাং হন্তুম্ ঈহধ্ৱে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 যুযম্ ইব্রাহীমো ৱংশ ইত্যহং জানামি কিন্তু মম কথা যুষ্মাকম্ অন্তঃকরণেষু স্থানং ন প্রাপ্নুৱন্তি তস্মাদ্ধেতো র্মাং হন্তুম্ ঈহধ্ৱে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ယုယမ် ဣဗြာဟီမော ဝံၑ ဣတျဟံ ဇာနာမိ ကိန္တု မမ ကထာ ယုၐ္မာကမ် အန္တးကရဏေၐု သ္ထာနံ န ပြာပ္နုဝန္တိ တသ္မာဒ္ဓေတော ရ္မာံ ဟန္တုမ် ဤဟဓွေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 યુયમ્ ઇબ્રાહીમો વંશ ઇત્યહં જાનામિ કિન્તુ મમ કથા યુષ્માકમ્ અન્તઃકરણેષુ સ્થાનં ન પ્રાપ્નુવન્તિ તસ્માદ્ધેતો ર્માં હન્તુમ્ ઈહધ્વે|

Ver Capítulo Copiar




योहन 8:37
22 Referencias Cruzadas  

yadEtAni vacanAni yizayiyabhaviSyadvAdinA prOktAni tESu tAni phalanti|


kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|


tatO yihUdIyAH punarapi taM hantuM pASANAn udatOlayan|


taddinamArabhya tE kathaM taM hantuM zaknuvantIti mantraNAM karttuM prArEbhirE|


yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?


tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata|


mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuSmAkaM kOpi tAM vyavasthAM na samAcarati| mAM hantuM kutO yatadhvE?


tadA yirUzAlam nivAsinaH katipayajanA akathayan imE yaM hantuM cESTantE sa EvAyaM kiM na?


tadA tE pratyavAdiSuH vayam ibrAhImO vaMzaH kadApi kasyApi dAsA na jAtAstarhi yuSmAkaM muktti rbhaviSyatIti vAkyaM kathaM bravISi?


yUyaM mama vAkyamidaM na budhyadhvE kutaH? yatO yUyaM mamOpadEzaM sOPhuM na zaknutha|


yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTum atIvAvAnjchat tannirIkSyAnandacca|


tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|


tE tamapavadituM parIkSAbhiprAyENa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaggalyA lEkhitum Arabhata|


hE ibrAhImO vaMzajAtA bhrAtarO hE IzvarabhItAH sarvvalOkA yuSmAn prati paritrANasya kathaiSA prEritA|


aparam ibrAhImO vaMzE jAtA api sarvvE tasyaiva santAnA na bhavanti kintu ishAkO nAmnA tava vaMzO vikhyAtO bhaviSyati|


prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yata AtmikavicArENa sA vicAryyEti hEtOH sa tAM pralApamiva manyatE bOddhunjca na zaknOti|


hE pitaraH, AditO yO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhitavAn| hE yuvAnaH, yUyaM balavanta AdhvE, Izvarasya vAkyanjca yuSmadantarE vartatE pApAtmA ca yuSmAbhiH parAjigyE tasmAd yuSmAn prati likhitavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos