Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 7:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 anantaram utsavasya caramE'hani arthAt pradhAnadinE yIzuruttiSThan uccaiHkAram Ahvayan uditavAn yadi kazcit tRSArttO bhavati tarhi mamAntikam Agatya pivatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

37 अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অনন্তৰম্ উৎসৱস্য চৰমেঽহনি অৰ্থাৎ প্ৰধানদিনে যীশুৰুত্তিষ্ঠন্ উচ্চৈঃকাৰম্ আহ্ৱযন্ উদিতৱান্ যদি কশ্চিৎ তৃষাৰ্ত্তো ভৱতি তৰ্হি মমান্তিকম্ আগত্য পিৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অনন্তরম্ উৎসৱস্য চরমেঽহনি অর্থাৎ প্রধানদিনে যীশুরুত্তিষ্ঠন্ উচ্চৈঃকারম্ আহ্ৱযন্ উদিতৱান্ যদি কশ্চিৎ তৃষার্ত্তো ভৱতি তর্হি মমান্তিকম্ আগত্য পিৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အနန္တရမ် ဥတ္သဝသျ စရမေ'ဟနိ အရ္ထာတ် ပြဓာနဒိနေ ယီၑုရုတ္တိၐ္ဌန် ဥစ္စဲးကာရမ် အာဟွယန် ဥဒိတဝါန် ယဒိ ကၑ္စိတ် တၖၐာရ္တ္တော ဘဝတိ တရှိ မမာန္တိကမ် အာဂတျ ပိဝတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 અનન્તરમ્ ઉત્સવસ્ય ચરમેઽહનિ અર્થાત્ પ્રધાનદિને યીશુરુત્તિષ્ઠન્ ઉચ્ચૈઃકારમ્ આહ્વયન્ ઉદિતવાન્ યદિ કશ્ચિત્ તૃષાર્ત્તો ભવતિ તર્હિ મમાન્તિકમ્ આગત્ય પિવતુ|

Ver Capítulo Copiar




योहन 7:37
50 Referencias Cruzadas  

hE parizrAntA bhArAkrAntAzca lOkA yUyaM matsannidhim Agacchata, ahaM yuSmAn vizramayiSyAmi|


paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathAMzcaiva samIkuruta sarvvathA| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH||


dharmmAya bubhukSitAH tRSArttAzca manujA dhanyAH, yasmAt tE paritarpsyanti|


tadA sOvadat| paramEzasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntarE vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyO bhaviSyadvAdI likhitavAn sOham|


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|


tadA sA sImantinI bhASitavati, hE mahEccha prahirgambhIrO bhavatO nIrOttOlanapAtraM nAstI ca tasmAt tadamRtaM kIlAlaM kutaH prApsyasi?


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|


tathApi yUyaM paramAyuHprAptayE mama saMnidhim na jigamiSatha|


yIzuravadad ahamEva jIvanarUpaM bhakSyaM yO janO mama sannidhim Agacchati sa jAtu kSudhArttO na bhaviSyati, tathA yO janO mAM pratyEti sa jAtu tRSArttO na bhaviSyati|


pitA mahyaM yAvatO lOkAnadadAt tE sarvva Eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kEnApi prakArENa na dUrIkariSyAmi|


yatO madIyamAmiSaM paramaM bhakSyaM tathA madIyaM zONitaM paramaM pEyaM|


tadA yIzu rmadhyEmandiram upadizan uccaiHkAram ukttavAn yUyaM kiM mAM jAnItha? kasmAccAgatOsmi tadapi kiM jAnItha? nAhaM svata AgatOsmi kintu yaH satyavAdI saEva mAM prESitavAn yUyaM taM na jAnItha|


prabhOH kaMsEna bhUtAnAmapi kaMsEna pAnaM yuSmAbhirasAdhyaM; yUyaM prabhO rbhOjyasya bhUtAnAmapi bhOjyasya sahabhAginO bhavituM na zaknutha|


yatastE'nucarata AtmikAd acalAt labdhaM tOyaM papuH sO'calaH khrISTaEva|


punazca bhEjanAt paraM tathaiva kaMsam AdAya tEnOktaM kaMsO'yaM mama zONitEna sthApitO nUtananiyamaH; yativAraM yuSmAbhirEtat pIyatE tativAraM mama smaraNArthaM pIyatAM|


yatO hEtO ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvvE majjanEnaikEnAtmanaikadEhIkRtAH sarvvE caikAtmabhuktA abhavAma|


sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM|


pana rmAm avadat samAptaM, ahaM kaH kSazca, aham Adirantazca yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya tOyaM vinAmUlyaM dAsyAmi|


anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm a_urzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|


AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos