Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 6:64 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

64 kintu yuSmAkaM madhyE kEcana avizvAsinaH santi kE kE na vizvasanti kO vA taM parakarESu samarpayiSyati tAn yIzurAprathamAd vEtti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

64 किन्तु युष्माकं मध्ये केचन अविश्वासिनः सन्ति के के न विश्वसन्ति को वा तं परकरेषु समर्पयिष्यति तान् यीशुराप्रथमाद् वेत्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

64 কিন্তু যুষ্মাকং মধ্যে কেচন অৱিশ্ৱাসিনঃ সন্তি কে কে ন ৱিশ্ৱসন্তি কো ৱা তং পৰকৰেষু সমৰ্পযিষ্যতি তান্ যীশুৰাপ্ৰথমাদ্ ৱেত্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

64 কিন্তু যুষ্মাকং মধ্যে কেচন অৱিশ্ৱাসিনঃ সন্তি কে কে ন ৱিশ্ৱসন্তি কো ৱা তং পরকরেষু সমর্পযিষ্যতি তান্ যীশুরাপ্রথমাদ্ ৱেত্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

64 ကိန္တု ယုၐ္မာကံ မဓျေ ကေစန အဝိၑွာသိနး သန္တိ ကေ ကေ န ဝိၑွသန္တိ ကော ဝါ တံ ပရကရေၐု သမရ္ပယိၐျတိ တာန် ယီၑုရာပြထမာဒ် ဝေတ္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

64 કિન્તુ યુષ્માકં મધ્યે કેચન અવિશ્વાસિનઃ સન્તિ કે કે ન વિશ્વસન્તિ કો વા તં પરકરેષુ સમર્પયિષ્યતિ તાન્ યીશુરાપ્રથમાદ્ વેત્તિ|

Ver Capítulo Copiar




योहन 6:64
20 Referencias Cruzadas  

kinAnIyaH zimOn, ya ISkariyOtIyayihUdAH khrISTaM parakarE'rpayat|


kintvahaM pUrvvamakathayaM yUyaM mama mESA na bhavatha, kAraNAdasmAn na vizvasitha|


svaM prati yad ghaTiSyatE taj jnjAtvA yIzuragrEsaraH san tAnapRcchat kaM gavESayatha?


ahaM yuSmAn jAnAmi; yuSmAkamantara IzvaraprEma nAsti|


mAM dRSTvApi yUyaM na vizvasitha yuSmAnaham ityavOcaM|


tadEtthaM zrutvA tasya ziSyANAm anEkE parasparam akathayan idaM gAPhaM vAkyaM vAkyamIdRzaM kaH zrOtuM zakruyAt?


kintu yIzuH ziSyANAm itthaM vivAdaM svacittE vijnjAya kathitavAn idaM vAkyaM kiM yuSmAkaM vighnaM janayati?


tatkAlE'nEkE ziSyA vyAghuTya tEna sArddhaM puna rnAgacchan|


tatO yIzustEbhyaH kathitavAn yUyam adhaHsthAnIyA lOkA aham UrdvvasthAnIyaH yUyam EtajjagatsambandhIyA aham EtajjagatsambandhIyO na|


yUyaM taM nAvagacchatha kintvahaM tamavagacchAmi taM nAvagacchAmIti vAkyaM yadi vadAmi tarhi yUyamiva mRSAbhASI bhavAmi kintvahaM tamavagacchAmi tadAkSAmapi gRhlAmi|


A prathamAd IzvaraH svIyAni sarvvakarmmANi jAnAti|


yata IzvarO bahubhrAtRNAM madhyE svaputraM jyESThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|


tathApIzvarasya bhittimUlam acalaM tiSThati tasmiMzcEyaM lipi rmudrAgkitA vidyatE| yathA, jAnAti paramEzastu svakIyAn sarvvamAnavAn| apagacchEd adharmmAcca yaH kazcit khrISTanAmakRt||


aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgOcaraH kO'pi prANI nAsti tasya dRSTau sarvvamEvAnAvRtaM prakAzitanjcAstE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos