Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 6:63 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

63 Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

63 आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

63 আত্মৈৱ জীৱনদাযকঃ ৱপু ৰ্নিষ্ফলং যুষ্মভ্যমহং যানি ৱচাংসি কথযামি তান্যাত্মা জীৱনঞ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

63 আত্মৈৱ জীৱনদাযকঃ ৱপু র্নিষ্ফলং যুষ্মভ্যমহং যানি ৱচাংসি কথযামি তান্যাত্মা জীৱনঞ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

63 အာတ္မဲဝ ဇီဝနဒါယကး ဝပု ရ္နိၐ္ဖလံ ယုၐ္မဘျမဟံ ယာနိ ဝစာံသိ ကထယာမိ တာနျာတ္မာ ဇီဝနဉ္စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

63 આત્મૈવ જીવનદાયકઃ વપુ ર્નિષ્ફલં યુષ્મભ્યમહં યાનિ વચાંસિ કથયામિ તાન્યાત્મા જીવનઞ્ચ|

Ver Capítulo Copiar




योहन 6:63
31 Referencias Cruzadas  

vastutastu pitA yathA pramitAn utthApya sajivAn karOti tadvat putrOpi yaM yaM icchati taM taM sajIvaM karOti|


tataH zimOn pitaraH pratyavOcat hE prabhO kasyAbhyarNaM gamiSyAmaH?


yUyaM gatvA mandirE daNPAyamAnAH santO lOkAn pratImAM jIvanadAyikAM sarvvAM kathAM pracArayata|


ataEva zravaNAd vizvAsa aizvaravAkyapracArAt zravaNanjca bhavati|


yadi vyavasthAM pAlayasi tarhi tava tvakchEdakriyA saphalA bhavati; yati vyavasthAM lagghasE tarhi tava tvakchEdO'tvakchEdO bhaviSyati|


jIvanadAyakasyAtmanO vyavasthA khrISTayIzunA pApamaraNayO rvyavasthAtO mAmamOcayat|


tatra likhitamAstE yathA, AdipuruSa Adam jIvatprANI babhUva, kintvantima Adam (khrISTO) jIvanadAyaka AtmA babhUva|


yadi vayam AtmanA jIvAmastarhyAtmikAcArO'smAbhiH karttavyaH,


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu navInA sRSTirEva guNayuktA|


yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca|


yataH zArIrikO yatnaH svalpaphaladO bhavati kintvIzvarabhaktiraihikapAratrikajIvanayOH pratijnjAyuktA satI sarvvatra phaladA bhavati|


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|


Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAd dvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanO rgranthimajjayOzca paribhEdAya vicchEdakArI manasazca sagkalpAnAm abhiprEtAnAnjca vicArakaH|


tasya sRSTavastUnAM madhyE vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svEcchAtaH satyamatasya vAkyEnAsmAn janayAmAsa|


yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakEna nityasthAyinA vAkyEna punarjanma gRhItavantaH|


yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|


tannidarzananjcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyOttamasaMvEdasya yA pratajnjA saiva) yIzukhrISTasya punarutthAnEnEdAnIm asmAn uttArayati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos