Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 6:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yIzu rnEtrE uttOlya bahulOkAn svasamIpAgatAn vilOkya philipaM pRSTavAn EtESAM bhOjanAya bhOjadravyANi vayaM kutra krEtuM zakrumaH?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 यीशु र्नेत्रे उत्तोल्य बहुलोकान् स्वसमीपागतान् विलोक्य फिलिपं पृष्टवान् एतेषां भोजनाय भोजद्रव्याणि वयं कुत्र क्रेतुं शक्रुमः?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যীশু ৰ্নেত্ৰে উত্তোল্য বহুলোকান্ স্ৱসমীপাগতান্ ৱিলোক্য ফিলিপং পৃষ্টৱান্ এতেষাং ভোজনায ভোজদ্ৰৱ্যাণি ৱযং কুত্ৰ ক্ৰেতুং শক্ৰুমঃ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যীশু র্নেত্রে উত্তোল্য বহুলোকান্ স্ৱসমীপাগতান্ ৱিলোক্য ফিলিপং পৃষ্টৱান্ এতেষাং ভোজনায ভোজদ্রৱ্যাণি ৱযং কুত্র ক্রেতুং শক্রুমঃ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယီၑု ရ္နေတြေ ဥတ္တောလျ ဗဟုလောကာန် သွသမီပါဂတာန် ဝိလောကျ ဖိလိပံ ပၖၐ္ဋဝါန် ဧတေၐာံ ဘောဇနာယ ဘောဇဒြဝျာဏိ ဝယံ ကုတြ ကြေတုံ ၑကြုမး?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યીશુ ર્નેત્રે ઉત્તોલ્ય બહુલોકાન્ સ્વસમીપાગતાન્ વિલોક્ય ફિલિપં પૃષ્ટવાન્ એતેષાં ભોજનાય ભોજદ્રવ્યાણિ વયં કુત્ર ક્રેતું શક્રુમઃ?

Ver Capítulo Copiar




योहन 6:5
14 Referencias Cruzadas  

tadA ziSyA UcuH, Etasmin prAntaramadhya EtAvatO martyAn tarpayituM vayaM kutra pUpAn prApsyAmaH?


tatastE nAvA vijanasthAnaM guptaM gagmuH|


anantaraM prEritAH pratyAgatya yAni yAni karmmANi cakrustAni yIzavE kathayAmAsuH tataH sa tAn baitsaidAnAmakanagarasya vijanaM sthAnaM nItvA guptaM jagAma|


parE'hani yIzau gAlIlaM gantuM nizcitacEtasi sati philipanAmAnaM janaM sAkSAtprApyAvOcat mama pazcAd Agaccha|


baitsaidAnAmni yasmin grAmE pitarAndriyayOrvAsa AsIt tasmin grAmE tasya philipasya vasatirAsIt|


pazcAt philipO nithanElaM sAkSAtprApyAvadat mUsA vyavasthA granthE bhaviSyadvAdinAM granthESu ca yasyAkhyAnaM likhitamAstE taM yUSaphaH putraM nAsaratIyaM yIzuM sAkSAd akArSma vayaM|


tadA nithanEl kathitavAn nAsarannagarAta kiM kazciduttama utpantuM zaknOti? tataH philipO 'vOcat Etya pazya|


tataH sOvadad, bhavAn mAM kathaM pratyabhijAnAti? yIzuravAdIt philipasya AhvAnAt pUrvvaM yadA tvamuPumbarasya tarOrmUlE'sthAstadA tvAmadarzam|


mAsacatuSTayE jAtE zasyakarttanasamayO bhaviSyatIti vAkyaM yuSmAbhiH kiM nOdyatE? kintvahaM vadAmi, zira uttOlya kSEtrANi prati nirIkSya pazyata, idAnIM karttanayOgyAni zuklavarNAnyabhavan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos