Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 6:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tadA svargAd yad bhakSyam avArOhat tad bhakSyam ahamEva yihUdIyalOkAstasyaitad vAkyE vivadamAnA vakttumArEbhirE

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

41 तदा स्वर्गाद् यद् भक्ष्यम् अवारोहत् तद् भक्ष्यम् अहमेव यिहूदीयलोकास्तस्यैतद् वाक्ये विवदमाना वक्त्तुमारेभिरे

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 তদা স্ৱৰ্গাদ্ যদ্ ভক্ষ্যম্ অৱাৰোহৎ তদ্ ভক্ষ্যম্ অহমেৱ যিহূদীযলোকাস্তস্যৈতদ্ ৱাক্যে ৱিৱদমানা ৱক্ত্তুমাৰেভিৰে

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 তদা স্ৱর্গাদ্ যদ্ ভক্ষ্যম্ অৱারোহৎ তদ্ ভক্ষ্যম্ অহমেৱ যিহূদীযলোকাস্তস্যৈতদ্ ৱাক্যে ৱিৱদমানা ৱক্ত্তুমারেভিরে

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တဒါ သွရ္ဂာဒ် ယဒ် ဘက္ၐျမ် အဝါရောဟတ် တဒ် ဘက္ၐျမ် အဟမေဝ ယိဟူဒီယလောကာသ္တသျဲတဒ် ဝါကျေ ဝိဝဒမာနာ ဝက္တ္တုမာရေဘိရေ

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 તદા સ્વર્ગાદ્ યદ્ ભક્ષ્યમ્ અવારોહત્ તદ્ ભક્ષ્યમ્ અહમેવ યિહૂદીયલોકાસ્તસ્યૈતદ્ વાક્યે વિવદમાના વક્ત્તુમારેભિરે

Ver Capítulo Copiar




योहन 6:41
14 Referencias Cruzadas  

tataH phirUzina upAdhyAyAzca vivadamAnAH kathayAmAsuH ESa mAnuSaH pApibhiH saha praNayaM kRtvA taiH sArddhaM bhuMktE|


tad dRSTvA sarvvE vivadamAnA vaktumArEbhirE, sOtithitvEna duSTalOkagRhaM gacchati|


tasmAt kAraNAt caNPAlAnAM pApilOkAnAnjca saggE yUyaM kutO bhaMgdhvE pivatha cEti kathAM kathayitvA phirUzinO'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArEbhirE|


tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,


yaH svargAdavaruhya jagatE jIvanaM dadAti sa IzvaradattabhakSyarUpaH|


tadA yIzustAn pratyavadat parasparaM mA vivadadhvaM


ahamEva tajjIvanabhakSyaM|


yadbhakSyaM svargAdAgacchat tadidaM yanmAnnAM svAditvA yuSmAkaM pitarO'mriyanta tAdRzam idaM bhakSyaM na bhavati idaM bhakSyaM yO bhakSati sa nityaM jIviSyati|


tadEtthaM zrutvA tasya ziSyANAm anEkE parasparam akathayan idaM gAPhaM vAkyaM vAkyamIdRzaM kaH zrOtuM zakruyAt?


tatkAlE'nEkE ziSyA vyAghuTya tEna sArddhaM puna rnAgacchan|


tatO lOkAnAM madhyE tasmin nAnAvidhA vivAdA bhavitum ArabdhavantaH| kEcid avOcan sa uttamaH puruSaH kEcid avOcan na tathA varaM lOkAnAM bhramaM janayati|


tESAM kEcid yathA vAkkalahaM kRtavantastatkAraNAt hantrA vinAzitAzca yuSmAbhistadvad vAkkalahO na kriyatAM|


tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNO darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos