Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 6:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM yIzOrEtAdRzIm AzcaryyakriyAM dRSTvA lOkA mithO vaktumArEbhirE jagati yasyAgamanaM bhaviSyati sa EvAyam avazyaM bhaviSyadvakttA|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं यीशोरेतादृशीम् आश्चर्य्यक्रियां दृष्ट्वा लोका मिथो वक्तुमारेभिरे जगति यस्यागमनं भविष्यति स एवायम् अवश्यं भविष्यद्वक्त्ता।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং যীশোৰেতাদৃশীম্ আশ্চৰ্য্যক্ৰিযাং দৃষ্ট্ৱা লোকা মিথো ৱক্তুমাৰেভিৰে জগতি যস্যাগমনং ভৱিষ্যতি স এৱাযম্ অৱশ্যং ভৱিষ্যদ্ৱক্ত্তা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং যীশোরেতাদৃশীম্ আশ্চর্য্যক্রিযাং দৃষ্ট্ৱা লোকা মিথো ৱক্তুমারেভিরে জগতি যস্যাগমনং ভৱিষ্যতি স এৱাযম্ অৱশ্যং ভৱিষ্যদ্ৱক্ত্তা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ ယီၑောရေတာဒၖၑီမ် အာၑ္စရျျကြိယာံ ဒၖၐ္ဋွာ လောကာ မိထော ဝက္တုမာရေဘိရေ ဇဂတိ ယသျာဂမနံ ဘဝိၐျတိ သ ဧဝါယမ် အဝၑျံ ဘဝိၐျဒွက္တ္တာ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અપરં યીશોરેતાદૃશીમ્ આશ્ચર્ય્યક્રિયાં દૃષ્ટ્વા લોકા મિથો વક્તુમારેભિરે જગતિ યસ્યાગમનં ભવિષ્યતિ સ એવાયમ્ અવશ્યં ભવિષ્યદ્વક્ત્તા|

Ver Capítulo Copiar




योहन 6:14
18 Referencias Cruzadas  

Etat praSTuM nijau dvau ziSyau prAhiNOt|


tatra lOkOH kathayAmAsuH, ESa gAlIlpradEzIya-nAsaratIya-bhaviSyadvAdI yIzuH|


sa papraccha kA ghaTanAH? tadA tau vaktumArEbhAtE yIzunAmA yO nAsaratIyO bhaviSyadvAdI Izvarasya mAnuSANAnjca sAkSAt vAkyE karmmaNi ca zaktimAnAsIt


tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdI madhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|


tadA tE'pRcchan tarhi kO bhavAn? kiM EliyaH? sOvadat na; tatastE'pRcchan tarhi bhavAn sa bhaviSyadvAdI? sOvadat nAhaM saH|


sAvadat prabhO yasyAvataraNApEkSAsti bhavAn saEvAbhiSiktta Izvaraputra iti vizvasimi|


itthaM yIzurgAlIlapradEzE AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|


tadA sA mahilA gaditavati hE mahEccha bhavAn EkO bhaviSyadvAdIti buddhaM mayA|


tadA sA mahilAvAdIt khrISTanAmnA vikhyAtO'bhiSiktaH puruSa AgamiSyatIti jAnAmi sa ca sarvvAH kathA asmAn jnjApayiSyati|


tAM yOSAmavadan kEvalaM tava vAkyEna pratIma iti na, kintu sa jagatO'bhiSiktastrAtEti tasya kathAM zrutvA vayaM svayamEvAjnjAsamahi|


tatO vyAdhimallOkasvAsthyakaraNarUpANi tasyAzcaryyANi karmmANi dRSTvA bahavO janAstatpazcAd agacchan|


tadA yIzustAn pratyavAdId yuSmAnahaM yathArthataraM vadAmi AzcaryyakarmmadarzanAddhEtO rna kintu pUpabhOjanAt tEna tRptatvAnjca mAM gavESayatha|


tadA tE vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvA bhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM?


EtAM vANIM zrutvA bahavO lOkA avadan ayamEva nizcitaM sa bhaviSyadvAdI|


prabhuH paramEzvarO yuSmAkaM bhrAtRgaNasya madhyE mAdRzam EkaM bhaviSyadvaktAram utpAdayiSyati tasya kathAyAM yUyaM manO nidhAsyatha, yO jana isrAyElaH santAnEbhya EnAM kathAM kathayAmAsa sa ESa mUsAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos