Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 5:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 ahaM svayaM kimapi karttuM na zaknOmi yathA zuNOmi tathA vicArayAmi mama vicAranjca nyAyyaH yatOhaM svIyAbhISTaM nEhitvA matprErayituH pituriSTam IhE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

30 अहं स्वयं किमपि कर्त्तुं न शक्नोमि यथा शुणोमि तथा विचारयामि मम विचारञ्च न्याय्यः यतोहं स्वीयाभीष्टं नेहित्वा मत्प्रेरयितुः पितुरिष्टम् ईहे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অহং স্ৱযং কিমপি কৰ্ত্তুং ন শক্নোমি যথা শুণোমি তথা ৱিচাৰযামি মম ৱিচাৰঞ্চ ন্যায্যঃ যতোহং স্ৱীযাভীষ্টং নেহিৎৱা মৎপ্ৰেৰযিতুঃ পিতুৰিষ্টম্ ঈহে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অহং স্ৱযং কিমপি কর্ত্তুং ন শক্নোমি যথা শুণোমি তথা ৱিচারযামি মম ৱিচারঞ্চ ন্যায্যঃ যতোহং স্ৱীযাভীষ্টং নেহিৎৱা মৎপ্রেরযিতুঃ পিতুরিষ্টম্ ঈহে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အဟံ သွယံ ကိမပိ ကရ္တ္တုံ န ၑက္နောမိ ယထာ ၑုဏောမိ တထာ ဝိစာရယာမိ မမ ဝိစာရဉ္စ နျာယျး ယတောဟံ သွီယာဘီၐ္ဋံ နေဟိတွာ မတ္ပြေရယိတုး ပိတုရိၐ္ဋမ် ဤဟေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 અહં સ્વયં કિમપિ કર્ત્તું ન શક્નોમિ યથા શુણોમિ તથા વિચારયામિ મમ વિચારઞ્ચ ન્યાય્યઃ યતોહં સ્વીયાભીષ્ટં નેહિત્વા મત્પ્રેરયિતુઃ પિતુરિષ્ટમ્ ઈહે|

Ver Capítulo Copiar




योहन 5:30
21 Referencias Cruzadas  

tataH sa kinjciddUraM gatvAdhOmukhaH patan prArthayAnjcakrE, hE matpitaryadi bhavituM zaknOti, tarhi kaMsO'yaM mattO dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|


ahaM pitari tiSThAmi pitA mayi tiSThatIti kiM tvaM na pratyaSi? ahaM yadvAkyaM vadAmi tat svatO na vadAmi kintu yaH pitA mayi virAjatE sa Eva sarvvakarmmANi karAti|


tvaM yasya karmmaNO bhAraM mahyaM dattavAn, tat sampannaM kRtvA jagatyasmin tava mahimAnaM prAkAzayaM|


tatO yIzuH pitaram avadat, khaggaM kOSE sthApaya mama pitA mahyaM pAtuM yaM kaMsam adadAt tEnAhaM kiM na pAsyAmi?


yIzuravOcat matprErakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNanjca mama bhakSyaM|


pazcAd yIzuravadad yuSmAnahaM yathArthataraM vadAmi putraH pitaraM yadyat karmma kurvvantaM pazyati tadatiriktaM svEcchAtaH kimapi karmma karttuM na zaknOti| pitA yat karOti putrOpi tadEva karOti|


nijAbhimataM sAdhayituM na hi kintu prErayiturabhimataM sAdhayituM svargAd AgatOsmi|


tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|


tatO yIzunA kathitam IzvarO yadi yuSmAkaM tAtObhaviSyat tarhi yUyaM mayi prEmAkariSyata yatOham IzvarAnnirgatyAgatOsmi svatO nAgatOhaM sa mAM prAhiNOt|


ahaM svasukhyAtiM na cESTE kintu cESTitA vicArayitA cApara Eka AstE|


yataH khrISTO'pi nijESTAcAraM nAcaritavAn, yathA likhitam AstE, tvannindakagaNasyaiva nindAbhi rninditO'smyahaM|


kintvEtAdRgAcAribhyO yaM daNPam IzvarO nizcinOti sa yathArtha iti vayaM jAnImaH|


tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasya nyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiM svArthaM kOpaM sanjcinOSi?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos